Tag: दुर्गासप्तशती

श्रीदुर्गासप्तशती – द्वादशोऽध्यायः

देवी-चरित्रों के पाठ का माहात्म्य ॥ ध्यानम् ॥ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।हस्तैश्‍चक्रगदासिखेटविशिखांश्‍चापं गुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥ ॐ” देव्युवाच॥1॥एभिः स्तवैश्‍च मां नित्यं स्तोष्यते यः समाहितः।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्*॥2॥ मधुकैटभनाशं…

श्रीदुर्गासप्तशती – षष्ठोऽध्यायः

धूम्रलोचन-वध ॥ ध्यानम् ॥ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परांसर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां पद्मावतीं चिन्तये॥ “ॐ” ऋषिरुवाच॥1॥इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥2॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः।सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥3॥ हे धूम्रलोचनाशु…

श्री दुर्गासप्तसती – पञ्चमोध्यायः

देवताओं द्वारा देवी की स्तुति,चण्ड-मुण्डके मुख से अम्बिका के रूप की प्रशंसा सुनकरशुम्भ का उनके पास दूत भेजना और दूत का निराश लौटना ॥ विनियोगः ॥ॐ अस्य श्रीउत्तरचरित्रस्य रूद्र ऋषिः,महासरस्वती…

श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः

सुरथ और वैश्य को देवी का वरदान ॥ ध्यानम् ॥ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ” ऋषिरुवाच॥1॥एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥2॥ विद्या तथैव क्रियते भगवद्विष्णुमायया।तया त्वमेष…

श्रीदुर्गासप्तशती – एकादशोऽध्यायः

देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ ध्यानम् ॥ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गकुचां नयनत्रययुक्ताम्।स्मेरमुखीं वरदाङ्‌कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥ ॐ” ऋषिरुवाच॥1॥देव्या हते तत्र महासुरेन्द्रेसेन्द्राः सुरा वह्निपुरोगमास्ताम्।कात्यायनीं तुष्टुवुरिष्टलाभाद्विकाशिवक्त्राब्जविकाशिताशाः॥2॥ देवि प्रपन्नार्तिहरे…

श्रीदुर्गासप्तशती – दशमोऽध्यायः

शुम्भ-वध ॥ ध्यानम् ॥ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्।रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपांकामेश्‍वरीं हृदि भजामि धृतेन्दुलेखाम्॥ ॐ” ऋषिरुवाच॥1॥निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥ देव्युवाच॥4॥एकैवाहं…

श्रीदुर्गासप्तशती – नवमोऽध्यायः

निशुम्भ-वध ॥ ध्यानम् ॥ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ ॐ” राजोवाच॥1॥विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्‍चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्‍चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्‍चातिकोपनः॥3॥ ऋषिरुवाच॥4॥चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्‍च हतेष्वन्येषु…

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

रक्तबीज-वध ॥ ध्यानम् ॥ॐ अरुणां करुणातरङ्‌गिताक्षींधृतपाशाङ्‌कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ ॐ” ऋषिरुवाच॥1॥चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्‍वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां…

श्रीदुर्गासप्तशती – तृतियोध्यायः

॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥सेनापतियोंसहित महिषासुर का वध॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्‍चिक्षुरः कोपाद्ययौ योद्‍धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः…

श्रीदुर्गासप्तशती – द्वितीयोध्यायः

देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ॐ…

error: Content is protected !!