Tag: मंत्र एवं स्तोत्रम

मीनाक्षीपंचरत्नम्

उद्यद्भानुसहस्त्रकोटिसदृशां केयूरहारोज्ज्वलांविम्बोष्ठीं स्मितदन्तपड़्क्तिरुचिरां पीताम्बरालड़्कृताम्।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवांमीनाक्षीं प्रणतोSस्मि सन्ततमहं कारुण्यवारांनिधिम्।।1।। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिण्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम्।सर्वाभीष्टफलप्रदां गिरिसुतां वाणिरमासेवितां।।मीनाक्षीं0।।2।। श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलांश्रीचक्रांकित बिंदुमध्यवसतिं श्रीमत्सभानायिकाम्।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं।।मीनाक्षीं0।।3।। श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्।वीणावेणुमृदंगवाद्यरसिकां नानाविधामम्बिकां।।मीनाक्षीं।।4।। नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदांनानापुष्पविराजिताड़्घ्रियुगलां नारायणेनार्चिताम्।नादब्रह्ममयीं…

श्रीगणेशपंचरत्नस्तोत्रं

मुदा करात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतंकसकं विलासिलोकरंजकम्अनायकैकनायकं नमामि तं विनायम्नताशुभाशुनाशकं नमामि तं विनायम्नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्धरम्सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम्समस्तलोकशंकरं निरस्तदैत्यकुंजरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम्कृपाकरं क्षमाकरं मुदाकरं यशस्करंमनस्करं नमस्कृतां नमस्करोमि भास्वरम्अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनंपुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्प्रपंचनाशभीषणं…

श्री गणेश जी के 108 नाम

1) बालगणपति – Baalganapati2) भालचन्द्र – Bhalchandra3) बुद्धिनाथ – Buddhinath4) धूम्रवर्ण – Dhumravarna5) एकाक्षर – Ekakshar6) एकदन्त – Ekdant7) गजकर्ण – Gajkarn8) गजानन – Gajaanan9) गजनान – Gajnaan10) गजवक्र –…

श्री गणपति नमस्कार

श्री गणेश वन्दनावर्णानामर्थसंघाना रसानां छन्दसामपि।मंगलानां च कर्तारौ वन्दे वाणीविनायकौ ।।गजाननं भूतगणादिसेवितं कपित्थजम्बू फल चारु भक्षणम।उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वर पादपंकजम।। श्री गणपति नमस्कारविघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय।नागाननाय श्रुतियज्ञविभूषितायगौरीसुताय गणनाय नमो…

सामूहिक प्रार्थना एवं मंत्रों का प्रभाव

हमारे सनातन वैदिक धर्म में प्रार्थना का बड़ा महत्व है। परमात्मा की उपासना, आराधना करने के पश्चात् हम लोग प्रार्थना अवश्य करते हैं। करनी भी चाहिए।इन प्रार्थनाओं में लगभग सभी…

लिंगाष्टकम्

ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासित शोभितलिंगम्।जन्मजदु:खविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम्।।1।। देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम्।रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ।।2।। सर्वसुगंधिसुलेपित लिंगं बुद्धि विवर्धनकारणलिंगम् ।सिद्धसुरासुरवंदितलिंगं तत्प्रणमामि सदाशिव लिंगम्।।3।। कनकमहामणिभूषितलिंगं फणिपति वेष्टित शोभितलिंगम् ।दक्षसुयज्ञविनाशकलिंगं तत्प्रणमामि सदाशिव लिंगम् ।।4।। कुंकुमचन्दनलेपितलिंगंं…

शिव महिम्नः स्तोत्रम

महिम्न: पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।। अतीत: पन्थानं तव च महिमा वाड्मनसयो – रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।स कस्य स्तोतव्य: कतिविधगुण:…

वेद सार शिव स्तोत्रं

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।1। महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।2। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।3। शिवाकान्त शंभो शशाङ्कार्धमौले महेशानशूलिञ्जटाजूटधारिन्।त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद…

शिव मानस पूजा

रत्नै: कल्पितमासनं हिमजलै: स्नानं च दिव्याम्बरंनानारत्नविभूषितं   मृगमदामोदांकितं     चन्दनम्।जातीचम्पकबिल्वपत्ररचितं   पुष्पं च  धूपं  तथादीपं  देव  दयानिधे  पशुपते हृत्कल्पितं  गृह्यताम्।।1।।हे दयानिधे! हे पशुपते! हे देव! यह रत्ननिर्मित सिंहासन, शीतल…

error: Content is protected !!