Tag: मंत्र एवं स्तोत्रम

गुरुपादुकापञ्चकम्

जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्।त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्।नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्।आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥ये पादुका-पञ्चकमादरेण पठन्ति…

श्रीगणपति तोटकपञ्चकस्तुतिः

प्रणवःप्रभशोभित शान्ततनोशिवपार्वतिलालित बालतनो ।वरमोदकहस्त मनोज्ञतनोवहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधेपरमार्थविबोधकसत्त्वनिधे ।श्रुतिवन्दितचित्परतत्त्वनिधेशरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरोअवबोध निसर्ग सुजूर्णिमयम् ।परितुष्य पदाम्बुरुहं भवतांदयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह…

श्रीमद् शङ्कराचार्यकृत कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ १॥मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ २॥स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः ।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः…

श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णापञ्चकस्तोत्रम्

कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षीसाक्षीभूता नतानां निखिलमलहरा या हरानन्तमूर्तिः ।जूर्तिघ्नी भीतिनिघ्नी सकलहितरता तारतम्यव्यतीताऽ-तीतावाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा ॥ १॥कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्योषा वेषा सुषुमवपुषा भासमाना समाना ।मानातीतापि भजतां दृश्यतां याति मातामाता…

काशीपञ्चकम्

उपजानि छन्द –मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १॥ यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २॥ इन्द्रवज्रा छन्द –कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः…

कामनापञ्चकम्

योऽत्रावतीर्य शकलीकृतदैत्यकीर्त-इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः ।तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिःसीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥ब्राह्मी मृतेत्यविदुषामपलापमेतत्सोढुं न चाऽर्हति मनो मम निःसहायम् ।वाच्छाम्यनुप्लवमतो भवतः सकाशा-च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥देशद्विषोऽभिभवितुं किल राष्ट्रभाषाश्रीभारतेऽमरगिरं विहितुं खरारे ।याचामहेऽनवरतं दृढसङ्घशक्तिंनूनं त्वया रघुवरेण…

एकश्लोकी

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकंस्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शनेकिं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा ॥ एकश्लोकी दुर्गाॐ दुर्गायै नमः ।या…

।।श्रीअम्बाष्टकम्।।

चेटीभवन्निखिलखेटीकदम्बतरुवाटीषु नाकपटली वनवाटीषु,कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा ।पाटीरगन्धिकुचशाटीकवित्वपरिपाटीमगाधिपसुता,घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ कूलातिगामिभयतूलावलीज्वलनकीला निजस्तुतिविधौ,कोलाहलक्षपितकालामरीकुशलकीलालपोषणनभः ।कलशकीलाल स्थूला कुचे जलदनीला कचे कलितलीला,कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥ भवतु यत्राशयो लगति तन्नागजा वसतु कुत्रापि निस्तुलशुका तत्रागजा,सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा ।छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः,कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥…

श्रीमनिकर्णिकाष्टकम्

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौवादं तौ कुरुत: परस्परमुभौ जन्तौ: प्रयाणोत्सवे।मद्रूपो मनुजोSयमस्तु हरिणा प्रोक्त: शवस्तत्क्षणात्तन्मध्याद् भृगुलाण्छनो गरुडग: पीताम्बरो निर्गत:।।१।। हे मणिकर्णिके! आप के तट पर भगवान विष्णु और शिव सायुज्य मुक्ति प्रदान…

दारिद्र्य दु:ख दहन शिव स्तोत्र

विश्वेश्वराय नरकार्णव तारणायकर्णामृताय शशिशेखर धारणायकर्पूरकांति धवलाय जटाधरायदारिद्र्य दु:ख दहनाय नम: शिवाय… गौरी प्रियाय रजनीशकलाधरायकालान्तकाय भुजगाधिप कंकणायगंगाधराय गजराज विमर्दनायदारिद्र्य दु:ख दहनाय नम: शिवाय… भक्तिप्रियाय भवरोग भयापहायउग्राय दुर्गभवसागर तारणायज्योतिर्मयाय गुणनाम सुनृत्यकायदारिद्र्य दु:ख…

error: Content is protected !!