Tag: मंत्र एवं स्तोत्रम

महा लक्ष्म्यष्टकम्

इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व…

श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकम्

। नमः श्रीकृष्णाय ।यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं    पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् ।वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं     स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं     गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् ।गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं     व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं     उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् ।निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं     कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं    …

श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।श्रीमत्त्रिपुरसुन्दर्या नमिता या हरादिभिः ॥ १॥ var प्रणतायाप्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम् ।हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २॥प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् ।यत्पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३॥प्रातः पाशाङ्कुशशराञ्चापहस्तां…

श्रीजानकीशरणागतिपञ्चकम्

ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी ।कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥व्रतं –पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम ।कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥अथ शरणागति पञ्चकम् ।ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे ।मातृमैथिलि सौलभ्ये रक्ष…

जानकीपञ्चकम्

मातृके सर्वविश्वैकधात्रीं क्षमांत्वां सुधां शीतलां पुत्रपुत्रीनुताम् ।स्नेहवात्सल्यधारायुतां जानकींतां नमामीश्वरीं मातरं प्रेमदाम् ॥ १॥नूपुरानन्ददां किङ्कणीमेखलांशातकुम्भाङ्गदां हाररत्नाकराम् ।कुण्डलाभूषणां मौलिहीरोज्ज्वलांतां नमामीश्वरीं मातरं प्रेमदाम् ॥ २॥मेघवृन्दालकां मन्दहासप्रभांकान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् ।रक्तबिम्बाधरां श्रीमुखीं सुन्दरींतां नमामीश्वरीं मातरं प्रेमदाम्…

जगन्नाथ पंचकम्

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयंमुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितंपार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिंविश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयंवन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननंराजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिंवन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥नीलाद्रौ…

श्रीव्रजकिशोरत्रिपाठीविरचितं श्रीजगन्नाथस्य ज्वरपञ्चकं

स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि-र्दारोर्देहे प्रभवति कथं सोपि चित्रेषु चित्रम् ।वार्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवःस्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः ॥ १॥रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न यातिपीडाग्रस्तो भजति च गदं दर्शनं नो ददाति ।वैद्यादेशाज्ज्वरसुशमनं हौषधीयं…

छेदानगरक्षेत्रं देवपञ्चकस्तोत्रम्

सुब्रह्मण्यक्षेत्रं नव्यं नानोपदेवसञ्जुष्ठम् ।बहुतलसौधस्योपरि कल्पितमाभाति शिल्पसर्वस्वम् ॥ १॥अष्टोत्तरशतसङ्ख्यैः सोपानेन यत्र सन्निधेम्र्मार्गः ।पार्श्वद्वयेऽपि यस्य प्रकाशतेऽनल्पशिल्पसौन्दर्यम् ॥ २॥आरोहणावरोहणमार्गोऽयं भक्तसङ्खसङ्कीर्णः ।सुव्यक्तं नागरिकश्रद्धाभक्तीस्फुटं प्रकाशयति ॥ ३॥वृत्यर्थं यतमानाः भौतिकविषयेषु सन्ततं सक्तः ।मानसमूर्जं शान्तिं चिन्वन्ति जना…

श्रीचन्द्रशेखरेन्द्रसरस्वती पादुकापञ्चकं

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।कोटिसूर्यसमानाभां काञ्चीनगरचन्द्रिकाम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ १॥सकृत्स्मरणमात्रेण सर्वैश्वर्यप्रदायिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ २॥संसारतापहरणीं जन्मदुःखविनाशिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम्…

श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम्

शिवगुरुनन्दन-शङ्करशोभित-कामपदाङ्कित-पीठपतेनृपजनवन्दित विश्वमनोहर सर्वकलाधर पूततनो ।श्रुतिमतपोषक दुर्मतशिक्षक सज्जनरक्षक कल्पतरोजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ १॥श्रीधर शशिधर भेदविकल्पन दोषनिवारण धीरमतेरघुपतिपूजित-लिङ्गसमर्चन-जातमनोहर शीलतनो ।बहुविधपण्डितमण्डल-मण्डित संसदिपूजित वेदनिधेजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम्…

error: Content is protected !!