महिम्न: पारं ते परमविदुषो यद्यसदृशी 
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।
अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।1।।

अतीत: पन्थानं तव च महिमा वाड्मनसयो – 
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय:
पदे त्वर्वाचीने पतति न मन: कस्य न वच: ।।2।।

मधुस्फीता वाच: परमममृतं निर्मितवत –
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवत: 
पुनामीत्यर्थेsस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।3।।



तवैश्चर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं 
विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: ।।4।।

किमीह: किंकाय स खलु किमुपायस्त्रिभुवनं 
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदु:स्तो हतधिय: 
कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगत: ।।5।।

अजन्मानो लोका: किमवयववन्तोsपि जगता – 
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने क: परिकरो 
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।।6।।

त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति 
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां 
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।।7।।

महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन: 
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां 
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।।8।।

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं 
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्ते sप्येतस्मिन् पुरमथन तैर्विस्मित इव 
स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।।9।।

तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध: 
परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।10।।

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं 
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
शिर:पद्मश्रेणीरचितचरणाम्भोरुहबले: 
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।।11।।

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं 
बलात् कैलासेsपि त्वदधिवसतौ विक्रमयत: ।
अलभ्या पातालेsप्यलसचलितांगुष्ठशिरसि 
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खल: ।।12।।

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती – 
मधश्चक्रे बाण: परिजनविधेयत्रिभुवन: ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो – 
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति: ।।13।

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा – 
विधेयस्यासीद्यस्त्रिनयनविषं संहृतवत: ।
स कल्माष: कण्ठे तव न कुरुते न श्रियमहो 
विकारोsपि श्लाघ्यो भुवनभयभंगव्यसनिन: ।।14।।

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे 
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखा: ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मर: स्मर्तव्यात्मा नहि वशिषु पथ्य: परिभव: ।।15।।

मही पादाघाताद् व्रजति सहसा संशयपदं 
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा 
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।।16।।

वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि: 
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि – 
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: ।।17।।



रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो 
रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति ।
दिधक्षोस्ते कोsयं त्रिपुरतृणमाडम्बरविधि – 
र्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: ।।18।।

हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो – 
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेक: परिणतिमसौ चक्रवपुषा 
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।।19।।

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां 
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं 
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर: कर्मसु जन: ।।20।।

क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता – 
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा: ।
क्रतुभ्रेषस्त्वत्त: क्रतुफलविधानव्यसनिनो 
ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: ।।21।।

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं 
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं 
त्रसन्तं तेsद्यापि त्यजति न मृगव्याधरभस: ।।22।।

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुर: प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना – 
दवैति त्वामद्धा बत वरद मुग्धा युवतय: ।।23।।

श्मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचरा – 
श्चिताभस्मलेप: स्त्रगपि नृकरोटीपरिकर: ।
अमंगलल्यं शीलं तव भवतु नामैवमखिलं 
तथापि स्मर्तृणां वरद परमं मंगलमसि ।।24।।

मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत: 
प्रहृष्यद्रोमाण: प्रमदसलिलोत्संगितदृश: ।
यदालोक्याह्लादं हृद इव निमज्यामृतमये 
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ।।25।।

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह – 
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं 
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ।।26।।

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा – 
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि: 
समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ।।27।।

भव: शर्वो रुद्र: पशुपतिरथोग्र: सहमहां – 
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि 
प्रियायास्मै धाम्ने प्रविहितनमस्योsस्मि भवते ।।28।।

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो 
नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम: ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो 
नम: सर्वस्मै ते तदिदमिति शर्वाय च नम: ।।29।।

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम: 
प्रबलतमसे तत्संहारे हराय नमो नम: ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम: 
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: ।।30।।

कृशपरिणति चेत: क्लेशवश्यं क्व चेदं 
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि: ।
इति चकितममन्दीकृत्य मां भक्तिराधाद्  
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।।31।।

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे 
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं 
तदपि तव गुणानामीश पारं न याति ।।32।।

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले – 
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठ: पुष्पदन्ताभिधानो 
रुचिरमलघुवृत्तै: स्तोत्रमेतच्चकार ।।33।।

अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत् 
पठति परमभक्त्या शुद्धचित्त: पुमान् य: ।
स भवति शिवलोके रुद्रतुल्यस्तथात्र 
प्रचुरतरधनायु: पुत्रवान् कीर्तिमांश्च ।।34।।

महेशान्नापरो देवो महिम्नो नापरा स्तुति: ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् ।।35।।

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: ।
महिम्न: स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।।36।।

कुसुमदशननामा सर्वगन्धर्वराज: 
शिशुशशिधरमौलेर्देवदेवस्य दास: ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् 
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: ।।37।।

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं 
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।
व्रजति शिवसमीपं किन्नरै: स्तूयमान: 
स्तवनमिदममोघं पुष्पदन्तप्रणितम्  ।।38।।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।।39।।

इत्येषा वाड्मयी पूजा श्रीमच्छंकरपादयो: ।
अर्पिता तेन देवेश: प्रीयतां मे सदाशिव: ।।40।।

तव तत्त्वं न जानामि कीदृशोsसि महेश्वर ।
यादृशोsसि महादेव तादृशाय नमो नम: ।।41।।

एककालं द्विकालं वा त्रिकालं य: पठेन्नर: ।
सर्वपापविनिर्मुक्त: शिवलोके महीयते ।।42।।

श्रीपुष्पदन्तमुखपंकजनिर्गतेन 
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन 
सुप्रीणितो भवति भूतपतिर्महेश: ।।43।।

।।इति पुष्पदंतविरचितं शिवमहिम्न: स्तोत्रं सम्पूर्णम् ।।

error: Content is protected !!