ज्ञानसंजीवनी

पुरुष सूक्त का आध्यात्मिक तथा दार्शनिक दृष्टि से बड़ा महत्व बताया गया है। पुरुष सूक्त के द्वारा बताया गया है कि उस परम ब्रह्म परमात्मा(विराट पुरुष) के द्वारा इस सृष्टि की रचना किस प्रकार हुई है। प्रायः पुरुष सूक्त का संदर्भ यजुर्वेद के ३१ वें अध्याय के अतिरिक्त ऋग्वेद मण्डल १०/सूक्त ९०,अथर्ववेद काण्ड १९/सूक्त६, मुद्गलोपनिषद्, तैत्तिरीय संहिता, शतपथ ब्राह्मण, तैत्तिरीय आरण्यक आदि में भी प्राप्त होता है। यदि किसी भी देव का षोडशोपचार पूजन करना हो तो पुरुषों के द्वारा किया जा सकता है।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिँ सर्वत स्पृत्वाऽत्चतिष्ठद्यशाङ्गुलम् ।।१।।
पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।२।।
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।।
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।ततो विष्वङ् व्यक्रामत्साशनानशने अभि ।।४।।
ततो विराडजायत विराजो अधि पूरुषः ।स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।५।।
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।६।।
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।७।।
तस्मादश्वाऽजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ।।८।।
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ।।९।।
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ।।१०।।
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत ।।११।।
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।१२
नाभ्या आसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्याँ भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ऽकल्पयन् ।।१३।।
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।१४।।
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ।।१५।।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।१६।।
ॐ शांतिः । शांतिः ।। शांतिः ।।।

error: Content is protected !!