ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासित शोभितलिंगम्।
जन्मजदु:खविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम्।।1।।

देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम्।
रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ।।2।।

सर्वसुगंधिसुलेपित लिंगं बुद्धि विवर्धनकारणलिंगम् ।
सिद्धसुरासुरवंदितलिंगं तत्प्रणमामि सदाशिव लिंगम्।।3।।

कनकमहामणिभूषितलिंगं फणिपति वेष्टित शोभितलिंगम् ।
दक्षसुयज्ञविनाशकलिंगं तत्प्रणमामि सदाशिव लिंगम् ।।4।।

कुंकुमचन्दनलेपितलिंगंं पंकजहारसुशोभितलिंगम् ।
संचितपापविनाशनलिंगं तत्प्रणमामि सदा शिवलिंगम् ।।5।।

देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगम् ।
दिनकरकोटिप्रभाकर लिंगं तत्प्रणमामि सदाशिवलिंगम् ।।6।।

अष्टदलोपरिवेष्टितलिंगं सर्वसमुद्भवकारणलिंगम्।
अष्टदरिद्र विनाशितलिंगं तत्प्रणमामि सदाशिवलिंगम् ।।7।।

सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्प सदार्चितलिंगम् ।
परात्परंपरमात्मकलिंगं तत्प्रणमामि सदाशिवलिंगम् ।।8।।

लिंगाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ।।9।।

error: Content is protected !!