Category: सूक्त संग्रह

नक्षत्र सूक्तम् (नक्षत्रेष्टि)

तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1 ओम् ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् ।…

रक्षोघ्न सूक्त

ऋग्वेदः – मण्डल ४ सूक्तं ४.४ ऋषि वामदेवो गौतमः छन्दः त्रिष्टुप् शुक्‍लयजुर्वेदः/अध्यायः १३ । ९-१३ तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः २ अनुवाक १४ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनु…

शिवसंकल्पोपनिषत्

यज्जाग्रतो दूरमुदति दैवं तदु सुप्तस्य तथैवैति । दरङ्गमं ज्योतिषां ज्योतिरेकं तेन्मे मनः शिवसङ्कल्पमस्तु ।१।येन कर्माण्य पसो मनीषिणो यज्ञे कृण्वन्ति विदथेष धीराः ।यदपूर्व यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु । २।यत्प्रज्ञानमुत चैतो…

ध्रुवसूक्तम्

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १०.१७३.०१इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ १०.१७३.०२इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑…

कुमारसूक्तम्

ऋषिः वामदेवः, देवता १-६ अग्निः, ७-८ सोमकः साहदेव्यः, १० अशिव्नौ,छन्दः १,४ गायत्री, २,५,६ विराड्गायत्री, ३, ७-१० निचृद्गायत्रीस्वरः षड्जः अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥ ४.०१५.०१परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं…

ओषधीसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, सप्तनवतितमं सूक्तम् ।ऋषी भिषगाथर्वणः ॥ देवता ओषधीस्तुतिः , ओषधिसमुहछन्द १ २ ४-७ ११ १७ अनुष्टुप्, ३ ९ १२ २२ २३ निचृदनुष्टुप्,८ १० १३-१६ १८-२१ विराडनुष्टुप् ॥ स्वर…

वास्तुसूक्तम्

ऋग्वेदसंहितायां सप्तमं मण्डलं, ७.५४;१-३, ७.५५;१,ऋग्वेदसंहितायां अष्टमं मण्डलं, ८.०१७.१४। वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ७.०५४.०१वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒…

मन्युसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, ८३ त्र्यशीतितमं सूक्तम्,ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १ विराड्जगती, २ त्रिष्टुप्,३, ६ विराट्त्रिष्टुप्, ४ पादनिचृत्त्रिष्टुप्, ५, ७ निचृत्त्रिष्टुप्,स्वरः १ निषादः, २-७ धैवतः ॥ ऋग्वेदसंहितायां दशमं मण्डलं, ८४…

अग्निसूक्तम्

ऋग्वेदसंहितायां प्रथमं मण्डलम् ।ऋषिः मधुच्छन्दा वैश्वामित्रः , देवता अग्निः ,छन्द गायत्री, स्वर षड्ज ॥ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।स दे॒वाँ एह व॑क्षति ॥ १.००१.०२अ॒ग्निना॑…

अथ तन्त्रोक्तं देवीसूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै…

error: Content is protected !!