Category: श्रीदुर्गासप्तशती

पाठविधिः

साधक स्नान करके पवित्र हो आसन-शुद्धि की क्रिया सम्पन्न करके शुद्ध आसन पर बैठे; साथ में शुद्ध जल, पूजन-सामग्री और श्रीदुर्गासप्तशती की पुस्तक रखे। पुस्तक को अपने सामने काष्ठ आदि…

अथ सप्तश्‍लोकी दुर्गा

शिव उवाच देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥ देव्युवाचश्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥ विनियोगःॐ अस्य श्रीदुर्गासप्तश्‍लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,अनुष्टुप्‌ छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा।बलादाकृष्य मोहायमहामाया…

नवार्ण मंत्र महत्व: एवं जप विधि

माता भगवती जगत् जननी दुर्गा जी की साधना-उपासना के क्रम में, नवार्ण मंत्र एक ऐसा महत्त्वपूर्ण महामंत्र है। नवार्ण अर्थात नौ अक्षरों का इस नौ अक्षर के महामंत्र में नौ…

देव्यपराधक्षमापन स्तोत्रम्

न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥ विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या…

अथ मूर्तिरहस्यम्

ऋषिरुवाचॐ नन्दा भगवती नाम या भविष्यति नन्दजा।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।तस्याः स्वरूपं वक्ष्यामि…

अथ वैकृतिकं रहस्यम्

ऋषिरुवाचॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता।सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा।मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा।विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप।रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥…

अथ तन्त्रोक्तं देवीसूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै…

ऋग्वेदोक्तं देवीसूक्तम्

॥ विनियोगः ॥ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचोजगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः। ॥ ध्यानम् ॥ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्‍चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्‍च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥ ॥…

अथ प्राधानिकं रहस्यम्

॥ विनियोगः ॥ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाचभगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरूवाचइदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न…

उपसंहारः

इस प्रकार सप्तशती का पाठ पूरा होने पर पहले नवार्णजप करके फिर देवीसूक्त के पाठ का विधान है; अतः यहाँ भी नवार्ण-विधि उद्धृत की जाती है। सब कार्य पहले की…

error: Content is protected !!