Category: शुक्लयजुर्वेद माध्यन्दिन शाखा

शुक्लयजुर्वेद मध्यान्दिन संहिता: अध्याय ३६-४०

शुक्लयजुर्वेद मध्यान्दिन संहिता षट्त्रिंशोध्यायः हरिः ॐ ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒: प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒: श्रोत्रं॒ प्र प॑द्ये ।वागोज॑: स॒हौजो॒ मयि॑ प्राणापा॒नौ ।। १ ।।यन्मे॑ छि॒द्रं…

शुक्लयजुर्वेद माध्यन्दिन संहिता: अध्याय ३१- ३५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकत्रिंशोध्यायः हरिः ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।स भूमि॑ᳪ स॒र्वत॑ स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒॒लम् ।। १ ।।पुरु॑ष ए॒वेदᳪ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। २ ।।ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः…

शुक्लयजुर्वेद माध्यन्दिन संहिता : अध्याय २६ –३०

शुक्लयजुर्वेद माध्यन्दिन संहिता षड्विंशोध्यायः हरिः ॐ अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दआ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒…

शुक्लयजुर्वेद माध्यन्दिन संहिता : अध्याय २१ –२५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकविंशोध्यायः हरिः ॐ इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय । त्वाम॑स्व॒स्युरा च॑के ।। १ ।।तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒…

शुक्लयजुर्वेद माध्यन्दिन संहिता:अध्याय-१६-२०

शुक्लयजुर्वेद माध्यन्दिन संहिता षोडशोध्यायः हरिः ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि…

शुक्लयजुर्वेद माध्यन्दिन संहिता, अध्याय-११ -१५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकादशोध्यायः हरि: ॐ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।यु॒क्त्वाय॑ सवि॒ता…

शुक्लयजुर्वेद माध्यन्दिन संहिता अध्याय–६-१०

शुक्लयजुर्वेद माध्यन्दिन संहिता षष्ठोध्यायः हरिः ॐ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः।पि॑तृ॒षद॑नमसि।।…

शुक्लयजुर्वेद माध्यन्दिन संहिता अध्याय–१-५

शुक्लयजुर्वेद माध्यन्दिन संहिता प्रथमोध्यायः हरिः ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्व मघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ई॑शत॒ माघश॑ᳪ सोध्रु॒वा अ॒स्मिन्…

error: Content is protected !!