Category: शिक्षाग्रन्थ

यज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामउदात्तश्चानुदात्तश्च स्वरितश्च तथैव चलक्षणं वर्णयिष्यामि दैवतं स्थानमेव च १शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यतेश्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् २नीचे सोमं विजानीयात्स्वरिते सविता भवेत्उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ३वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम्नीचं गौतममित्याहुर्गार्ग्यं च…

error: Content is protected !!