Category: मंत्र एवं स्त्रोतम

कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः।।१।। मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः।।२।। स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्त:।।३।। देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः।नान्तं न मध्यं न बहिः स्मरन्तःकौपीनवन्तः खलु…

श्रीराधाष्टकम्

नमस्ते श्रियै राधिकायै परायैनमस्ते नमस्ते मुकुन्दप्रियायै।सदानन्दरूपे प्रसीद त्वमन्त:-प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ।।१।।  श्रीराधिके! तुम्हीं श्री लक्ष्मी हो, तुम्हें नमस्कार है, तुम्हीं पराशक्ति राधिका हो, तुम्हें नमस्कार है। तुम मुकुन्द की…

मीनाक्षीपंचरत्नम्

उद्यद्भानुसहस्त्रकोटिसदृशां केयूरहारोज्ज्वलांविम्बोष्ठीं स्मितदन्तपड़्क्तिरुचिरां पीताम्बरालड़्कृताम्।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवांमीनाक्षीं प्रणतोSस्मि सन्ततमहं कारुण्यवारांनिधिम्।।1।। मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिण्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम्।सर्वाभीष्टफलप्रदां गिरिसुतां वाणिरमासेवितां।।मीनाक्षीं0।।2।। श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलांश्रीचक्रांकित बिंदुमध्यवसतिं श्रीमत्सभानायिकाम्।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं।।मीनाक्षीं0।।3।। श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्।वीणावेणुमृदंगवाद्यरसिकां नानाविधामम्बिकां।।मीनाक्षीं।।4।। नानायोगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदांनानापुष्पविराजिताड़्घ्रियुगलां नारायणेनार्चिताम्।नादब्रह्ममयीं…

श्रीगणेशपंचरत्नस्तोत्रं

मुदा करात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतंकसकं विलासिलोकरंजकम्अनायकैकनायकं नमामि तं विनायम्नताशुभाशुनाशकं नमामि तं विनायम्नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्धरम्सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम्समस्तलोकशंकरं निरस्तदैत्यकुंजरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम्कृपाकरं क्षमाकरं मुदाकरं यशस्करंमनस्करं नमस्कृतां नमस्करोमि भास्वरम्अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनंपुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्प्रपंचनाशभीषणं…

श्री गणेश जी के 108 नाम

1) बालगणपति – Baalganapati2) भालचन्द्र – Bhalchandra3) बुद्धिनाथ – Buddhinath4) धूम्रवर्ण – Dhumravarna5) एकाक्षर – Ekakshar6) एकदन्त – Ekdant7) गजकर्ण – Gajkarn8) गजानन – Gajaanan9) गजनान – Gajnaan10) गजवक्र –…

श्री गणपति नमस्कार

श्री गणेश वन्दनावर्णानामर्थसंघाना रसानां छन्दसामपि।मंगलानां च कर्तारौ वन्दे वाणीविनायकौ ।।गजाननं भूतगणादिसेवितं कपित्थजम्बू फल चारु भक्षणम।उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वर पादपंकजम।। श्री गणपति नमस्कारविघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय।नागाननाय श्रुतियज्ञविभूषितायगौरीसुताय गणनाय नमो…

सामूहिक प्रार्थना एवं मंत्रों का प्रभाव

हमारे सनातन वैदिक धर्म में प्रार्थना का बड़ा महत्व है। परमात्मा की उपासना, आराधना करने के पश्चात् हम लोग प्रार्थना अवश्य करते हैं। करनी भी चाहिए।इन प्रार्थनाओं में लगभग सभी…

आदित्य हृदय स्तोत्र

आदित्य ह्रदय स्तोत्र का पाठ नियमित करने से अप्रत्याशित लाभ मिलता है। आदित्य हृदय स्तोत्र के पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता, आत्मविश्वास के साथ-साथ समस्त कार्यों में…

error: Content is protected !!