Category: मंत्र एवं स्त्रोतम

श्री आद्य शंकराचार्य विरचित- भज गोविन्दम्

भज गोविन्दं भज गोविन्दं,गोविन्दं भज मूढ़मते।संप्राप्ते सन्निहिते काले,न हि न हि रक्षति डुकृञ् करणे॥१॥ हे मोह से ग्रसित बुद्धि वाले मित्र, गोविंद को भजो, गोविन्द का नाम लो, गोविन्द से…

|| शिव पंचाक्षर स्त्रोत ||

नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय|नित्याय शुद्धाय दिगंबराय तस्मे “न” काराय नमः शिवायः॥ हे महेश्वर! आप नागराज को हार स्वरूप धारण करने वाले हैं। हे (तीन नेत्रों वाले) त्रिलोचन आप भष्म…

॥ रावण रचित शिव तांडव स्तोत्र।।

जटाटवीग लज्जलप्रवाहपावितस्थलेगलेऽवलम्ब्यलम्बितां भुजंगतुंगमालिकाम्‌। डमड्डमड्डमड्डम न्निनादवड्डमर्वयंचकार चंडतांडवं तनोतु नः शिवः शिवम ॥1॥ सघन जटामंडल रूप वन से प्रवाहित होकर श्री गंगाजी की धाराएँ जिन शिवजी के पवित्र कंठ प्रदेश को प्रक्षालित…

अच्युताष्टकम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरमं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे।।2।। विष्णवे जिष्णवे शंखिने चक्रिणेरुक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:।।3।। कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।अच्युतानन्त…

श्रीगौरीगिरीशकल्याणस्तवः

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदाभक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधीकल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौचन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनीकल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौसामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ…

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।शिवपूजां करिष्यामि ऐकबिल्वं शिवार्पणम् ॥ २॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।शुद्ध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम्…

श्रीरामचंद्राष्टकम्

चिदाकारो धाता परमसुखद: पावनतनु-र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।सदा सेव्य: पूर्णो जनकतनयांग: सुरगुरूरमानाथो रामो रमतु मम चित्ते तु सततम्।।१।। मुकुन्दो गोविन्दो जनकतनयालालितपद:पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।गिरातीतोSगम्यो विमलधिषणैर्वेदवचसारमानाथो रामो रमतु मम चित्ते तु सततम्।।२।। धराधीशोSधीश: सुरनरवराणां रघुपति:किरीटी केयूरी…

श्रीकालिकाष्टकम्

ध्यानम्गलदरक्तमुण्डावलीकण्ठमालामहाघोररावा सुदंष्ट्रा कराला।विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्।।१।। ये भगवती कालिका गले में रक्त टपकते हुए मुण्डसमूहों की माला पहने हुए हैं, ये अत्यन्त घोर शब्द कर रही हैं, इनकी दाढ़े हैं…

शंकराचार्य कृत श्रीगोविन्दाष्टकं

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्रांगणरिंगणलोलमनायासं परमायासम्।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम्।।१।। मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासंव्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकंलोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्।।२।। त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नंकैवल्यं नवनीताहारमनाहारं भुवनाहारम्।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासंशैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्।।३।। गोपालं भूलीलाविग्रहगोपालं कुलगोपालंगोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्।गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानंगोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्।।४।। गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभंशश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्।श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावंचिन्तामणिमहिमानंप्रणमतगोविन्दं…

error: Content is protected !!