Category: मंत्र एवं स्त्रोतम

।।श्रीअम्बाष्टकम्।।

चेटीभवन्निखिलखेटीकदम्बतरुवाटीषु नाकपटली वनवाटीषु,कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा ।पाटीरगन्धिकुचशाटीकवित्वपरिपाटीमगाधिपसुता,घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ कूलातिगामिभयतूलावलीज्वलनकीला निजस्तुतिविधौ,कोलाहलक्षपितकालामरीकुशलकीलालपोषणनभः ।कलशकीलाल स्थूला कुचे जलदनीला कचे कलितलीला,कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥ भवतु यत्राशयो लगति तन्नागजा वसतु कुत्रापि निस्तुलशुका तत्रागजा,सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा ।छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः,कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥…

नवार्ण मंत्र महत्व: एवं जप विधि

माता भगवती जगत् जननी दुर्गा जी की साधना-उपासना के क्रम में, नवार्ण मंत्र एक ऐसा महत्त्वपूर्ण महामंत्र है। नवार्ण अर्थात नौ अक्षरों का इस नौ अक्षर के महामंत्र में नौ…

।।अन्नपूर्णा स्तोत्र ।।

नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥1॥ नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहारविलम्बमान विलसद्वक्षोज कुम्भान्तरी।काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी॥2॥ योगानन्दकरी…

श्रीरामरक्षा स्तोत्रं

विनियोगःअस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता । अनुष्टुप्‌ छंदः। सीता शक्तिः। श्रीमान हनुमान्‌ कीलकम्‌ । श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः । अथ ध्यानम्‌ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌…

॥ शिव सहस्रनाम स्तोत्रम् ॥

ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १॥जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः ।हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २॥प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानवासी…

श्रीमनिकर्णिकाष्टकम्

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौवादं तौ कुरुत: परस्परमुभौ जन्तौ: प्रयाणोत्सवे।मद्रूपो मनुजोSयमस्तु हरिणा प्रोक्त: शवस्तत्क्षणात्तन्मध्याद् भृगुलाण्छनो गरुडग: पीताम्बरो निर्गत:।।१।। हे मणिकर्णिके! आप के तट पर भगवान विष्णु और शिव सायुज्य मुक्ति प्रदान…

देव्यपराधक्षमापन स्तोत्रम्

न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥ विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या…

दारिद्र्य दु:ख दहन शिव स्तोत्र

विश्वेश्वराय नरकार्णव तारणायकर्णामृताय शशिशेखर धारणायकर्पूरकांति धवलाय जटाधरायदारिद्र्य दु:ख दहनाय नम: शिवाय… गौरी प्रियाय रजनीशकलाधरायकालान्तकाय भुजगाधिप कंकणायगंगाधराय गजराज विमर्दनायदारिद्र्य दु:ख दहनाय नम: शिवाय… भक्तिप्रियाय भवरोग भयापहायउग्राय दुर्गभवसागर तारणायज्योतिर्मयाय गुणनाम सुनृत्यकायदारिद्र्य दु:ख…

कनकधारा स्तोत्रम्

ज्योतिष में धन प्राप्ति के अनेकों उपाय बताए गए है पर उनमें जो सबसे अधिक प्रभावशाली व शीघ्र फलदायी है, वो है कनकधारा स्त्रोत का विधि – विधान से नियमित…

श्रीबटुकभैरवहृदयस्तोत्रम् ॥

॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ पूर्वपीठिकाकैलाशशिखरासीनं देवदेवं जगद्गुरुम् ।देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ १॥ ॥ श्रीदेव्युवाच ॥देवदेव…

error: Content is protected !!