Category: मंत्र एवं स्त्रोतम

       ॥शिवस्तुतिः॥
     छन्दः- पञ्चचामरम् (शिवताण्डववत्)

ककारादारभ्य ज्ञकारान्ता शिवस्तुतिः   ( क से लेकर ज्ञ तक प्रत्येक वर्ण से आरम्भ )     लेखकः- आचार्यो विवेककुमारपाण्डेयः    [प्रधानाचार्यः- वेदश्रीतपोवनगुरुकुलम्]      चैत्रशुक्लत्रयोदशी- २१/०४/२०२४ करोतु नश्शिवं शिवः शिवाभिवन्दितो विभुःगणेशकार्तिकेयतातनाथसर्वसम्प्रभुः।कृपाम्बुधे प्रभो शिवो वितन्यतां…

रामरक्षा आनन्दरामायणान्तर्गता

श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणेपञ्चमः सर्गः प्रारम्भः ।विष्णुदास उवाच –श्रीरामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् ।कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥ रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् ।इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥…

रामरक्षा आनन्दरामायणान्तर्गता

श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणेपञ्चमः सर्गः प्रारम्भः ।विष्णुदास उवाच –श्रीरामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् ।कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥ रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् ।इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥…

ब्रह्मसूत्राणि

ॐ॥ श्री गुरुभ्यो नमः हरिः ॐ॥॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानिश्री ब्रह्मसूत्राणि॥॥ अथ प्रथमोऽध्यायः॥ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१॥ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२॥ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३॥ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४॥ॐ ईक्षतेर्नाशब्दम्…

शिवानन्द लहरि

कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः-फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजोदलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्दिशन्ती संसार-भ्रमण-परिताप-उपशमनंवसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2…

दक्षिणा मूर्ति स्तोत्रम्

शान्तिपाठःॐ यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै ।तंहदेवमात्म बुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम्ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानंवर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेद…

तोटकाष्टकम्

विदिताखिल शास्त्र सुधा जलधेमहितोपनिषत्-कथितार्थ निधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मांभवसागर दुःख विदून हृदम् ।रचयाखिल दर्शन तत्त्वविदंभव शङ्कर देशिक मे शरणम्…

निर्वाण दशकं

न भूमिर्न तोयं न तेजो न वायुःन खं नेन्द्रियं वा न तेषां समूहःअनेकान्तिकत्वात्सुषुप्त्येकसिद्धःतदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 1 ॥ न वर्णा न वर्णाश्रमाचारधर्मान मे धारणाध्यानयोगादयोपिअनात्माश्रयाहं ममाध्यासहाना-तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 2 ॥…

॥स्वात्मप्रकाशिका॥

जगत्कारणमज्ञानमेकमेव चिदन्वितम्।एक एव मनः साक्षी जानात्येवं जगत्त्रयम्॥१॥ विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम्।तथापि बन्धमोक्षादिव्यवहारः प्रतीयते॥२॥ विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा।इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम्॥३॥ एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम्।नाज्ञानं न च बुद्धिश्च न जगन्न…

हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः

शङ्कराचार्यविरचितम् स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥ १॥ यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।येन व्याप्तं येन विबुद्धं सुखदुःखैस्तं संसारध्वान्तविनाशं हरिमीडे ॥…

error: Content is protected !!