Category: ज्ञानसंजीवनी

अच्युताष्टकम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरमं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे।।2।। विष्णवे जिष्णवे शंखिने चक्रिणेरुक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:।।3।। कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।अच्युतानन्त…

उत्तरकाण्ड

श्री गणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानससप्तम सोपान(उत्तरकाण्ड)श्लोककेकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नंशोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम्।पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानंनौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम्।।1।।कोसलेन्द्रपदकञ्जमञ्जुलौ कोमलावजमहेशवन्दितौ।जानकीकरसरोजलालितौ चिन्तकस्य मनभृङ्गसड्गिनौ।।2।।कुन्दइन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्टसिद्धिदम्।कारुणीककलकञ्जलोचनं नौमि शंकरमनंगमोचनम्।।3।।दो0-रहा एक दिन अवधि कर अति आरत पुर…

श्रीदुर्गासप्तशती – सप्तमोऽध्यायः

चण्ड और मुण्डका वध ॥ ध्यानम् ॥ॐ ध्यायेयं रत्‍नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्‌गींन्यस्तैकाङ्‌घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रांमातङ्‌गीं शङ्‍खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥ “ॐ” ऋषिरुवाच॥1॥आज्ञप्तास्ते ततो दैत्याश्‍चण्डमुण्डपुरोगमाः।चतुरङ्‍गबलोपेता ययुरभ्युद्यतायुधाः॥2॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।सिंहस्योपरि…

अपनी न्याय से शिव को भी प्रसन्न किया शनिदेव ने

पौराणिक कथा के अनुसार एक समय शनि देव भगवान शंकर के धाम हिमालय पहुंचे। उन्होंने अपने गुरुदेव भगवान शंकर को प्रणाम कर उनसे आग्रह किया,” हे प्रभु! मैं कल आपकी…

॥ अथ वेदोक्त रात्रिसूक्तम् ॥

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वाभारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।विश्‍वा अधि श्रियोऽधित॥1॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।ज्योतिषा बाधते तमः॥2॥ निरु स्वसारमस्कृतोषसं देव्यायती।अपेदु हासते तमः॥3॥ सा नो अद्य…

श्रीगौरीगिरीशकल्याणस्तवः

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदाभक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधीकल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौचन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनीकल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौसामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ…

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।शिवपूजां करिष्यामि ऐकबिल्वं शिवार्पणम् ॥ २॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।शुद्ध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम्…

श्रीरामचंद्राष्टकम्

चिदाकारो धाता परमसुखद: पावनतनु-र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।सदा सेव्य: पूर्णो जनकतनयांग: सुरगुरूरमानाथो रामो रमतु मम चित्ते तु सततम्।।१।। मुकुन्दो गोविन्दो जनकतनयालालितपद:पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।गिरातीतोSगम्यो विमलधिषणैर्वेदवचसारमानाथो रामो रमतु मम चित्ते तु सततम्।।२।। धराधीशोSधीश: सुरनरवराणां रघुपति:किरीटी केयूरी…

श्रीकृष्ण भगवान की आरती

ॐ जय श्री कृष्ण हरे,प्रभु जय श्री कृष्ण हरे।भक्तन के दुख सारे पल में दूर करे।।।।ॐ जय श्री कृष्ण हरे।।परमानंद मुरारी मोहन गिरधारी।जय रास बिहारी जय जय गिरधारी।।।।ॐजय श्री कृष्ण…

श्रीकालिकाष्टकम्

ध्यानम्गलदरक्तमुण्डावलीकण्ठमालामहाघोररावा सुदंष्ट्रा कराला।विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्।।१।। ये भगवती कालिका गले में रक्त टपकते हुए मुण्डसमूहों की माला पहने हुए हैं, ये अत्यन्त घोर शब्द कर रही हैं, इनकी दाढ़े हैं…

error: Content is protected !!