Category: उपनिषद संजीवनी

॥ अथ माण्डुक्योपनिषत् ॥

ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानंभूतं भवद् भविष्यदिति सर्वमोङ्कार एवयच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग…

एकाक्षरोपनिषत्

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ ॐ सह नाववतु सह नौ भुनक्तु ।सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐएकाक्षरं त्वक्षरेऽत्रास्ति सोमेसुषुम्नायां चेह दृढी…

ईशोपनिषद्भाष्यम्

अथ वाजसनेयिनां संहितोपनिषदं व्याख्यास्यामः ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥ जगत्यां प्रपञ्चे यत् किं च जगत् गतिमत् प्राणवदिति यावत् । तदिदंसर्वं…

ऐतरेयोपनिषत्

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतुतद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥॥ ॐ शान्तिः शान्तिः शान्तिः॥…

कठरुद्रोपनिषत्

परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ देवा ह वै…

error: Content is protected !!