Category: आचार्य अभिजीत

अथ सप्तश्‍लोकी दुर्गा

शिव उवाच देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥ देव्युवाचश्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥ विनियोगःॐ अस्य श्रीदुर्गासप्तश्‍लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,अनुष्टुप्‌ छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,श्रीदुर्गाप्रीत्यर्थं सप्तश्‍लोकीदुर्गापाठे विनियोगः। ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा।बलादाकृष्य मोहायमहामाया…

शिवानन्द लहरि

कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः-फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥ गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजोदलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्दिशन्ती संसार-भ्रमण-परिताप-उपशमनंवसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2…

दक्षिणा मूर्ति स्तोत्रम्

शान्तिपाठःॐ यो ब्रह्माणं विदधाति पूर्वंयो वै वेदांश्च प्रहिणोति तस्मै ।तंहदेवमात्म बुद्धिप्रकाशंमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ध्यानम्ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानंवर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेद…

तोटकाष्टकम्

विदिताखिल शास्त्र सुधा जलधेमहितोपनिषत्-कथितार्थ निधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ 1 ॥ करुणा वरुणालय पालय मांभवसागर दुःख विदून हृदम् ।रचयाखिल दर्शन तत्त्वविदंभव शङ्कर देशिक मे शरणम्…

पञ्चामृत स्नानाभिषेकम्

क्षीराभिषेकंआप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒वृष्णि॑यम् । भवा॒वाज॑स्य सङ्ग॒धे ॥ क्षीरेण स्नपयामि ॥ दध्याभिषेकंद॒धि॒क्रावण्णो॑ अ॒कारिषं॒ जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षितारिषत् ॥ दध्ना स्नपयामि ॥ आज्याभिषेकंशु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वोवस्स॑वितो॒त्पु॑ना॒ त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒…

नक्षत्र सूक्तम् (नक्षत्रेष्टि)

तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1 ओम् ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् ।…

गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)

॥ गणपत्यथर्वशीर्​षोपनिषत् (श्री गणेषाथर्वषीर्​षम्) ॥ ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।…

श्री रुद्रं नमकम्

श्री रुद्र प्रश्नः कृष्ण यजुर्वेदीय तैत्तिरीय संहिताचतुर्थं वैश्वदेवं काण्डं पञ्चमः प्रपाठकः ॐ नमो भगवते॑ रुद्रा॒य ॥नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ या त॒…

श्री रुद्रं लघुन्यासम्

ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नाग यज्ञोप वीतिनम् ।व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ॥ कमण्डल्-वक्ष सूत्राणां…

मन्त्र पुष्पम्

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु…

error: Content is protected !!