Category: अध्यात्म रामायण

वैद्यनाथाष्टकम्

श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय ।श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय ॥ 1॥ शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ।शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ॥ गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर…

अध्यात्मरामायणे बालकाण्डम्

॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयःसञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरांकीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकंमायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।आनन्दसान्द्रममलं…

अध्यात्मरामायणे अयोध्याकाण्डम्

॥ प्रथमः सर्गः ॥ एकदा सुखमासीनं रामं स्वान्तःपुराजिरे ।सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम् ॥ १॥ नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् ।सीतया रत्नदण्डेन चामरेणाथ वीजितम् ॥ २॥ विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् ।नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥ ३॥ शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः…

अध्यात्मरामायणमाहात्म्यम् ब्रह्माण्डपुराणे

रामं विश्वमयं वन्दे रामं वन्दे रघूद्वहम् ।रामं विप्रवरं वन्दे रामं श्यामाग्रजं भजे ॥ यस्य वागंशुतश्च्युतं रम्यं रामायणामृतम् ।शैलजासेवितं वन्दे तं शिवं सोमरूपिणम् ॥ सच्चिदानन्दसन्दोहं भक्तिभूतिविभूषणम् ।पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम्…

error: Content is protected !!