Category: शुक्लयजुर्वेद काण्व शाखा

शुक्लयजुर्वेद काण्व शाखा अध्याय १६-२०

अथ षोडशोऽध्यायः अग्ने॑ जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।अधि॑ नो ब्रूहि सु॒मना॒ अहे॑ळस्तव॑ स्याम॒ शर्मस्त्रि॒वरू॑थ उद्भौ ॥१॥सह॑सा जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑तान्नुद जातवेदः ।अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ।षो॒ळ॒शी…

शुक्लयजुर्वेद काण्व शाखा अध्याय ११-१५

अथैकादशोऽध्यायः ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ ।वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्योवा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ ।सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥॥ये दे॒वा…

शुक्लयजुर्वेद काण्व शाखा अध्याय ६-१०

अथ षष्ठोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा…

शुक्लयजुर्वेद काण्व शाखा अध्याय १-५

अथ प्रथमोऽध्यायः ॥ओ३म्॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ। दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥१॥ १ आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः। मा व॑ स्ते॒न ई॑शत॒ माघश॑ र्ठ सः ॥२॥ २ध्रु॒वा अ॒स्मिन्…

error: Content is protected !!