Category: मंत्र एवं स्त्रोतम

भरतकवचम्

अगस्तिरुवाच-अतः परं भरतस्य कवचं ते वदाम्यहम् ।सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १॥ कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलंसप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् ।श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरंधृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २॥ ॐ…

श्रीगौराङ्गप्रत्यङ्गवर्णनाख्यस्तवराजः

अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्ग-वर्णनं प्रभोः ।त्रि-कालं पठनाद्-एव प्रेम-भक्तिं लभेन्नरः ॥ १॥ कश्चिच्छ्री-कृष्ण-चैतन्य-स्मरणाकुल-मानसः ।पुलकावचिताङ्गोऽपि सकम्पाश्रु-विलोचनः ॥ २॥ कथञ्चित् स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात् ।स्तोतुमारब्धवान्भक्त्या द्विज-चन्द्रं महाप्रभुम् ॥ ३॥ तप्त-हेम-द्युतिं वन्दे कलि-कृष्णं जगद्गुरुम् ।चारु-दीर्घ-तनुं…

कोरोनाख्य महासंक्रामक रोग निवृत्तये श्रीहरिनृसिंह स्तुतिः।

कोरोनाख्यमहारोगं महामारी स्वरूपिणम्।अस्यविषाक्तपरमाणून्क्षिप्रं शाम्यन्तु हेहरिः।।कोरोनाद्यानिरोगाणि देशेतिष्ठन्ति मामके।तेषांविषाक्तपरमाणून् क्षिप्रं शाम्यन्तु हेहरिः।।नृसिंहो ! नरशार्दूलः भगवान् कमलापतिः।आधिव्याधि महारोगान्प्रशाम्यन्तु कृपांकुरु।।उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।नृसिंहं भीषणं भद्रं मृत्युर्मृत्युःनमाम्यहम्।।उग्रं वीरं महावाहो नृसिंहो ! अरिसूदनः।प्रशाम्यन्तु सर्वरोगाणुःदहत्यग्निरिवेन्धनम्।।समुत्पन्नं महरोगं…

सूर्याष्टकम्

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ।। १ सप्ताश्व रथमारूढं प्रचंडं कश्यपात्मजं ।श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं ।। २ लोहितं रधमारूढं सर्व लोक पितामहं ।महापाप हरं…

महा लक्ष्म्यष्टकम्

इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व…

अच्युतस्याष्टकम् : अच्युतं केशवं रामनारायणम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥कृष्ण…

॥ अद्वैतरसमञ्जरी ॥

।।श्री गणेशाय नमः ॥ अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव-स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥ (१)स्वभक्तलोकानुजिधृक्षयैवया       समस्तलोकानुगता विराजते ।अकादिरूपेण शुकादिवन्दितां       नमामि तं श्रीललितां स्वदेवताम् ॥ (२)गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता-       नरपरपरमैक्यज्ञापनायभ्युपेत्य ।परिलसतिपरस्तान्मोहजालान्महोय-       त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥ (३)वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं      …

स्वामी विवेकानन्दविरचितम् शिव स्तोत्रं

निखिलभुवनजन्मस्थमभङ्गप्ररोहाःअकलितमहिमानः कल्पिता यत्र तस्मिन् ।सुविमलगगनाभे ईशसंस्थेऽप्यनीशेमम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढाप्रकटितपरप्रेम्ना यो महादेव संज्ञः ।अशिथिलपरिरम्भः प्रेमरूपस्य यस्यप्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपःप्रमथति बलवृंदं…

ब्रह्मणा कृता पराम्बिकायाः स्तुतिः

(देवीभागवततः)ब्रह्मोवाच ।देवि त्वमस्य जगतः किल कारणं हिज्ञातं मया सकलवेदवचोभिरम्ब ।यद्विष्णुरप्यखिललोकविवेककर्तानिद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥ को वेद ते जननि मोहविलासलीलांमूढोऽस्म्यहं हरिरयं विवशश्च शेते ।ईदृक्तया सकलभूतमनोनिवासेविद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥ साङ्ख्या…

त्रिपुर भैरवी स्तोत्रम्

त्रिपुर भैरवी – भैरवी योगेश्वरी रूप उमा हैं तथा जगत का मूल कारण हैं। एक कथानुसार जब शिव का मन उच्चटित होता है, तो वह पार्वती से कहीं दूर जाना…

error: Content is protected !!