Category: ज्ञानसंजीवनी

मनुस्मृति -अध्याय ७

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ ७.१॥ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२॥ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।रक्षार्थमस्य…

मनुस्मृति-अध्याय ६

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।वने वसेत्तु नियतो यथावद्विजितैन्द्रियः ॥ ६.१॥ गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ६.२॥ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव…

ध्रुवसूक्तम्

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १०.१७३.०१इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ १०.१७३.०२इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑…

सूर्यसूक्तम्

आङ्गिरसः कुत्स ऋषिः, सूर्योदेवता, निचृत् त्रिष्तुप् (१,२,६) ,विराट् त्रिष्टुप् (३), त्रिष्टुप्छन्दः (४,५), धैवतः स्वरः । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒…

कुमारसूक्तम्

ऋषिः वामदेवः, देवता १-६ अग्निः, ७-८ सोमकः साहदेव्यः, १० अशिव्नौ,छन्दः १,४ गायत्री, २,५,६ विराड्गायत्री, ३, ७-१० निचृद्गायत्रीस्वरः षड्जः अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते ।दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥ ४.०१५.०१परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं…

ओषधीसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, सप्तनवतितमं सूक्तम् ।ऋषी भिषगाथर्वणः ॥ देवता ओषधीस्तुतिः , ओषधिसमुहछन्द १ २ ४-७ ११ १७ अनुष्टुप्, ३ ९ १२ २२ २३ निचृदनुष्टुप्,८ १० १३-१६ १८-२१ विराडनुष्टुप् ॥ स्वर…

श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकम्

। नमः श्रीकृष्णाय ।यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं    पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् ।वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं     स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं     गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् ।गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं     व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं     उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् ।निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं     कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं    …

श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।श्रीमत्त्रिपुरसुन्दर्या नमिता या हरादिभिः ॥ १॥ var प्रणतायाप्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम् ।हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २॥प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् ।यत्पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३॥प्रातः पाशाङ्कुशशराञ्चापहस्तां…

श्रीजानकीशरणागतिपञ्चकम्

ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी ।कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥व्रतं –पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम ।कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥अथ शरणागति पञ्चकम् ।ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे ।मातृमैथिलि सौलभ्ये रक्ष…

जानकीपञ्चकम्

मातृके सर्वविश्वैकधात्रीं क्षमांत्वां सुधां शीतलां पुत्रपुत्रीनुताम् ।स्नेहवात्सल्यधारायुतां जानकींतां नमामीश्वरीं मातरं प्रेमदाम् ॥ १॥नूपुरानन्ददां किङ्कणीमेखलांशातकुम्भाङ्गदां हाररत्नाकराम् ।कुण्डलाभूषणां मौलिहीरोज्ज्वलांतां नमामीश्वरीं मातरं प्रेमदाम् ॥ २॥मेघवृन्दालकां मन्दहासप्रभांकान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् ।रक्तबिम्बाधरां श्रीमुखीं सुन्दरींतां नमामीश्वरीं मातरं प्रेमदाम्…

error: Content is protected !!