Category: ज्ञानसंजीवनी

॥स्वात्मप्रकाशिका॥

जगत्कारणमज्ञानमेकमेव चिदन्वितम्।एक एव मनः साक्षी जानात्येवं जगत्त्रयम्॥१॥ विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम्।तथापि बन्धमोक्षादिव्यवहारः प्रतीयते॥२॥ विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा।इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम्॥३॥ एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम्।नाज्ञानं न च बुद्धिश्च न जगन्न…

हरिमीडेस्तोत्रम् अथवा हरिस्तुतिः

शङ्कराचार्यविरचितम् स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे ॥ १॥ यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।येन व्याप्तं येन विबुद्धं सुखदुःखैस्तं संसारध्वान्तविनाशं हरिमीडे ॥…

रक्षोघ्न सूक्त

ऋग्वेदः – मण्डल ४ सूक्तं ४.४ ऋषि वामदेवो गौतमः छन्दः त्रिष्टुप् शुक्‍लयजुर्वेदः/अध्यायः १३ । ९-१३ तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः २ अनुवाक १४ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनु…

तिथि अनुसार भाद्रपद मास के पर्व एवं त्योहार

कजरी तीज भाद्रपद के कृष्ण पक्ष की तृतीया को यह पर्व मनाया जाता है यह पर्व विशेषता उत्तर भारत में मनाया जाता है। बूढ़ी तीज भाद्रपद की कृष्ण पक्ष की…

देवी सुलोचना का सतीत्व एक वंदन

सुलोचना वासुकी नाग की पुत्री और लंका के राजा रावण के पुत्र मेघनाद की पत्नी थी। लक्ष्मण के साथ हुए एक भयंकर युद्ध में मेघनाद का वध हुआ। उसके कटे…

शिवसंकल्पोपनिषत्

यज्जाग्रतो दूरमुदति दैवं तदु सुप्तस्य तथैवैति । दरङ्गमं ज्योतिषां ज्योतिरेकं तेन्मे मनः शिवसङ्कल्पमस्तु ।१।येन कर्माण्य पसो मनीषिणो यज्ञे कृण्वन्ति विदथेष धीराः ।यदपूर्व यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु । २।यत्प्रज्ञानमुत चैतो…

दामोदर द्वादशी का व्रत आज

मोक्ष की राह आसान करता है यह व्रत आज यानी 19 अगस्त को श्रद्धालु दामोदर द्वादशी का व्रत करेंगे। भारतीय धर्म ग्रंथों के अनुसार दामोदर द्वादशी का व्रत भगवान विष्णु…

” वास्तविकं स्वातन्त्र्यम्”

अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्।तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु “इदं राष्ट्राय इदं न मम”इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं…

अध्यात्मरामायणे बालकाण्डम्

॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयःसञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरांकीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकंमायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।आनन्दसान्द्रममलं…

भाषाभ्यासे संस्कृतस्य महत्वम् –

संस्कृत भाषा अस्माकं प्राचीनतमा भाषा अस्ति संस्कृत भारतीय उपमहादीपस्य भाषास्ति l संस्कृतं एकं हिन्दार्य भाषास्ति l संस्‍कृतभाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतमा भाषास्ति। संस्‍कृतभाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते। संस्‍कृतभाषैव…

error: Content is protected !!