Category: आचार्य अभिजीत

श्रीगौराङ्गप्रत्यङ्गवर्णनाख्यस्तवराजः

अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्ग-वर्णनं प्रभोः ।त्रि-कालं पठनाद्-एव प्रेम-भक्तिं लभेन्नरः ॥ १॥ कश्चिच्छ्री-कृष्ण-चैतन्य-स्मरणाकुल-मानसः ।पुलकावचिताङ्गोऽपि सकम्पाश्रु-विलोचनः ॥ २॥ कथञ्चित् स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात् ।स्तोतुमारब्धवान्भक्त्या द्विज-चन्द्रं महाप्रभुम् ॥ ३॥ तप्त-हेम-द्युतिं वन्दे कलि-कृष्णं जगद्गुरुम् ।चारु-दीर्घ-तनुं…

आज शनैश्चरी अमावस्या विशेष

शनिवार के अमावस्या के दिन श्री शनिदेव की आराधना करने से समस्त मनोकामनाएं पूर्ण होती हैं। इस वर्ष 10 जुलाई 2021 को शनिवार के दिन शनि अमावस्या मनाई जाएगी, यह…

हेमाद्रि संकल्पः

ॐ स्वस्ति श्री समस्त जगदुत्पत्तिस्थितिलयकारणस्य रक्षाशिक्षाविचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनंतवीर्यस्यादिनारायणस्य अचिन्त्यापरिमितशक्त्या ध्रियमाणस्य महाजलौघमध्ये परिभ्रममाणानामनेक कोटिब्रह्माण्डानामेकतमेS व्यक्तमहदहंकारपृथिव्यप्तेजोवाय्वाकाशाद्यावरणैरावृते अस्मिन्महति ब्रह्माण्डखण्डे आधारशक्ति श्रीमदादिवाराहदंष्ट्राग्रविराजिते कूर्मानंतवासुकितक्षक कुलिककर्कोटकपद्म महापद्मशंखाद्यष्टमहानागैर्ध्रियमाणे ऐरावतपुंडरीकवामनकुमुदांजनपुष्पदन्तसार्वभौमसुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानामतलवितलसुतलतलालरसातलमहातलपाताललोकानामुपरिभागे भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकाख्यसप्तलोकानामधोभागेचक्रवालशैलमहावलयनागमध्यवर्तिनो महाकालमहाफणिराजशेषस्य सहस्र फणामणिमण्डलमण्डितेदिग्दन्तिशुण्डादण्डोद्दंडिते अमरावत्यशोकवतीभोगवतीसिद्धवतीगांधर्ववतीकांच्यवन्त्यलकावतीयशोवतीतिपुण्यपूरीप्रतिष्ठिते लोकालोकाचलवलयिते लवणेक्षु…

ईशोपनिषद्भाष्यम्

अथ वाजसनेयिनां संहितोपनिषदं व्याख्यास्यामः ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥ जगत्यां प्रपञ्चे यत् किं च जगत् गतिमत् प्राणवदिति यावत् । तदिदंसर्वं…

साल का पहला सूर्य ग्रहण 10 जून 2021 गुरुवार को लगने जा रहा है।

यह ग्रहण ज्येष्ठ महीने की कृष्ण पक्ष की अमावस्या तिथि को लग रहा है और इस दिन शनि जयंती भी है इसलिए इस बार सूर्य ग्रहण कई मामलों में खास…

वटसावित्री व्रत(अमावस्या पक्ष)

मुहूर्त:-अमावस्या तिथि आरंभ:- 9 जून- 1:57 pmअमावस्या तिथि समाप्त:-10 जून- 4:20 pm व्रत 10 जून 2021 को मन जाएगा। वट सावित्री व्रत हिन्दू धर्म का महत्वपूर्ण व्रत है। इस व्रत…

॥ अद्वैतरसमञ्जरी ॥

।।श्री गणेशाय नमः ॥ अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव-स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥ (१)स्वभक्तलोकानुजिधृक्षयैवया       समस्तलोकानुगता विराजते ।अकादिरूपेण शुकादिवन्दितां       नमामि तं श्रीललितां स्वदेवताम् ॥ (२)गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता-       नरपरपरमैक्यज्ञापनायभ्युपेत्य ।परिलसतिपरस्तान्मोहजालान्महोय-       त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥ (३)वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं      …

मनुस्मृति-अध्याय ६

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।वने वसेत्तु नियतो यथावद्विजितैन्द्रियः ॥ ६.१॥ गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ६.२॥ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव…

ऐतरेयोपनिषत्

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतुतद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥॥ ॐ शान्तिः शान्तिः शान्तिः॥…

कठरुद्रोपनिषत्

परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ देवा ह वै…

error: Content is protected !!