Category: आचार्य अभिजीत

शुक्लयजुर्वेद माध्यन्दिन संहिता : अध्याय २६ –३०

शुक्लयजुर्वेद माध्यन्दिन संहिता षड्विंशोध्यायः हरिः ॐ अ॒ग्निश्च॑ पृथि॒वी च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒न्तरि॑क्षं च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒दआ॑दि॒त्यश्च द्यौश्च॒ सन्न॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ सन्न॑ते॒…

शुक्लयजुर्वेद माध्यन्दिन संहिता : अध्याय २१ –२५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकविंशोध्यायः हरिः ॐ इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय । त्वाम॑स्व॒स्युरा च॑के ।। १ ।।तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪस॒ मा न॒…

चतुःश्लोकी भागवत् : अर्थ सहित

इन चार श्लोकों में है पूरी भागवत कथा, आप भी पढ़िएपुराणों के मुताबिक, इस चतु:श्लोकी भागवत के पाठ करने या फिर सुनने से मनुष्य के अज्ञान जनित मोह और मदरूप…

मूल नक्षत्र में जन्म का फल

आद्ये पिता नाशमुपैति मूलपादे द्वितीये जननीं तृतीये।धनं चतुर्थस्य शुभोऽथ शान्त्यासर्वत्रसत्स्यादहिभे विलोमम्।। मूल नक्षत्र के प्रथम चरण में जन्म हो तो पिता का नाश होता है। द्वितीय चरण में माता को…

शुक्लयजुर्वेद माध्यन्दिन संहिता:अध्याय-१६-२०

शुक्लयजुर्वेद माध्यन्दिन संहिता षोडशोध्यायः हरिः ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि…

पातञ्जलयोगसूत्र-विभूतिपाद:

देशबन्धः चित्तस्य धारणा ॥१॥तत्र प्रत्ययैकतानता ध्यानम् ॥२॥तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥त्रयमेकत्र संयमः ॥४॥तज्जयात् प्रज्ञालोकः ॥५॥तस्य भूमिषु विनियोगः ॥६॥त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥तदपि बहिरङ्गं निर्बीजस्य ॥८॥व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥सर्वार्थता एकाग्रातयोः…

पंचांग पूजा प्रयोगः

वैदिक सनातन में प्रायः प्रत्येक संस्कार, व्रतोद्यापन, हवन आदि यज्ञ यज्ञादि में पञ्चाङ्ग पूजन का विधान है। षोडशोपचार या पञ्चोपचार अर्चन का क्रम सामान्यतः प्रचलित है। अतः तत्सबंधी मंत्र दे…

कर्मक्षेत्र एवं व्यापार को सुदृढ करें

प्रगतिशील एवं प्रतियोगिताओं से भरे माहौल में बहुत से लोग जानना चाहते हैं कि मेरे जीवन मे कौन सा व्यापार फलीभूत होगा या  मुझे प्राइवेट या सरकारी नौकरी करना चाहिए?…

शुक्लयजुर्वेद माध्यन्दिन संहिता, अध्याय-११ -१५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकादशोध्यायः हरि: ॐ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।यु॒क्त्वाय॑ सवि॒ता…

शुक्लयजुर्वेद माध्यन्दिन संहिता अध्याय–६-१०

शुक्लयजुर्वेद माध्यन्दिन संहिता षष्ठोध्यायः हरिः ॐ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः।पि॑तृ॒षद॑नमसि।।…

error: Content is protected !!