Author: ज्ञानसंजीवनी फाउंडेशन

मनुस्मृति-अध्याय ८

व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ ८.१॥ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ ८.२॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३॥…

प्रस्थानत्रयी – परिचय

उपनिषद, गीता और वेदान्त दर्शन(ब्रम्हसूत्र) इन्हें हमारे सनातन धर्म में प्रस्थानत्रयी के नाम से जाना जाता है ।जीव,जगत और ईश्र्वर का प्रतिपादन कर आत्मतत्व के सिद्धान्त की स्थापना इनका मुख्य…

साल का पहला सूर्य ग्रहण 10 जून 2021 गुरुवार को लगने जा रहा है।

यह ग्रहण ज्येष्ठ महीने की कृष्ण पक्ष की अमावस्या तिथि को लग रहा है और इस दिन शनि जयंती भी है इसलिए इस बार सूर्य ग्रहण कई मामलों में खास…

वटसावित्री व्रत(अमावस्या पक्ष)

मुहूर्त:-अमावस्या तिथि आरंभ:- 9 जून- 1:57 pmअमावस्या तिथि समाप्त:-10 जून- 4:20 pm व्रत 10 जून 2021 को मन जाएगा। वट सावित्री व्रत हिन्दू धर्म का महत्वपूर्ण व्रत है। इस व्रत…

॥ अद्वैतरसमञ्जरी ॥

।।श्री गणेशाय नमः ॥ अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव-स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥ (१)स्वभक्तलोकानुजिधृक्षयैवया       समस्तलोकानुगता विराजते ।अकादिरूपेण शुकादिवन्दितां       नमामि तं श्रीललितां स्वदेवताम् ॥ (२)गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता-       नरपरपरमैक्यज्ञापनायभ्युपेत्य ।परिलसतिपरस्तान्मोहजालान्महोय-       त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥ (३)वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं      …

मनुस्मृति -अध्याय ७

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ ७.१॥ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२॥ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।रक्षार्थमस्य…

मनुस्मृति-अध्याय ६

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।वने वसेत्तु नियतो यथावद्विजितैन्द्रियः ॥ ६.१॥ गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ६.२॥ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव…

ध्रुवसूक्तम्

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १०.१७३.०१इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ १०.१७३.०२इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑…

॥ अपरा एकादशी माहात्म्य ॥

श्रीयुधिष्ठिर बोले – हे भगवान जेष्ठ मास की कृष्णपक्ष की एकादशी का नाम तथा महत्तम में क्या है ? सो कृपा करके कहिये। श्री कृष्ण भगवान बोले – हे राजन…

error: Content is protected !!