Author: ज्ञानसंजीवनी फाउंडेशन

सूर्याष्टकम्

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ।। १ सप्ताश्व रथमारूढं प्रचंडं कश्यपात्मजं ।श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं ।। २ लोहितं रधमारूढं सर्व लोक पितामहं ।महापाप हरं…

एकाक्षरोपनिषत्

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ ॐ सह नाववतु सह नौ भुनक्तु ।सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐएकाक्षरं त्वक्षरेऽत्रास्ति सोमेसुषुम्नायां चेह दृढी…

मनुस्मृति अध्याय १२

चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः ।कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ १२.१॥ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।अस्य सर्वस्य श‍ृणुत कर्मयोगस्य निर्णयम् ॥ १२.२॥ शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् ।कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥…

मनुस्मृति -अध्याय ११

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ॥ ११.१॥ न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान् ।निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ ११.२॥ एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् ।इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥…

हेमाद्रि संकल्पः

ॐ स्वस्ति श्री समस्त जगदुत्पत्तिस्थितिलयकारणस्य रक्षाशिक्षाविचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनंतवीर्यस्यादिनारायणस्य अचिन्त्यापरिमितशक्त्या ध्रियमाणस्य महाजलौघमध्ये परिभ्रममाणानामनेक कोटिब्रह्माण्डानामेकतमेS व्यक्तमहदहंकारपृथिव्यप्तेजोवाय्वाकाशाद्यावरणैरावृते अस्मिन्महति ब्रह्माण्डखण्डे आधारशक्ति श्रीमदादिवाराहदंष्ट्राग्रविराजिते कूर्मानंतवासुकितक्षक कुलिककर्कोटकपद्म महापद्मशंखाद्यष्टमहानागैर्ध्रियमाणे ऐरावतपुंडरीकवामनकुमुदांजनपुष्पदन्तसार्वभौमसुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानामतलवितलसुतलतलालरसातलमहातलपाताललोकानामुपरिभागे भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकाख्यसप्तलोकानामधोभागेचक्रवालशैलमहावलयनागमध्यवर्तिनो महाकालमहाफणिराजशेषस्य सहस्र फणामणिमण्डलमण्डितेदिग्दन्तिशुण्डादण्डोद्दंडिते अमरावत्यशोकवतीभोगवतीसिद्धवतीगांधर्ववतीकांच्यवन्त्यलकावतीयशोवतीतिपुण्यपूरीप्रतिष्ठिते लोकालोकाचलवलयिते लवणेक्षु…

ईशोपनिषद्भाष्यम्

अथ वाजसनेयिनां संहितोपनिषदं व्याख्यास्यामः ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥ जगत्यां प्रपञ्चे यत् किं च जगत् गतिमत् प्राणवदिति यावत् । तदिदंसर्वं…

मनुस्मृति-अध्याय १०

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ १०.१॥ सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान् यथाविधि ।प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ १०.२॥ वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३॥…

महा लक्ष्म्यष्टकम्

इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व…

अच्युतस्याष्टकम् : अच्युतं केशवं रामनारायणम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥कृष्ण…

मनुस्मृति – अध्याय ९

पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । धर्म्येसंयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१॥ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२॥ पिता रक्षति कौमारे…

error: Content is protected !!