Author: ज्ञानसंजीवनी फाउंडेशन

श्रीतुलसी चालीसा

॥ दोहा॥जय जय तुलसी भगवती सत्यवती सुखदानी।नमो नमो हरि प्रेयसी श्री वृन्दा गुन खानी॥श्री हरि शीश बिरजिनी, देहु अमर वर अम्ब।जनहित हे वृन्दावनी अब न करहु विलम्ब॥॥ चौपाई ॥धन्य धन्य…

पातञ्जलयोगसूत्र-विभूतिपाद:

देशबन्धः चित्तस्य धारणा ॥१॥तत्र प्रत्ययैकतानता ध्यानम् ॥२॥तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥त्रयमेकत्र संयमः ॥४॥तज्जयात् प्रज्ञालोकः ॥५॥तस्य भूमिषु विनियोगः ॥६॥त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥तदपि बहिरङ्गं निर्बीजस्य ॥८॥व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥सर्वार्थता एकाग्रातयोः…

पंचांग पूजा प्रयोगः

वैदिक सनातन में प्रायः प्रत्येक संस्कार, व्रतोद्यापन, हवन आदि यज्ञ यज्ञादि में पञ्चाङ्ग पूजन का विधान है। षोडशोपचार या पञ्चोपचार अर्चन का क्रम सामान्यतः प्रचलित है। अतः तत्सबंधी मंत्र दे…

कर्मक्षेत्र एवं व्यापार को सुदृढ करें

प्रगतिशील एवं प्रतियोगिताओं से भरे माहौल में बहुत से लोग जानना चाहते हैं कि मेरे जीवन मे कौन सा व्यापार फलीभूत होगा या  मुझे प्राइवेट या सरकारी नौकरी करना चाहिए?…

कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः।।१।। मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः।।२।। स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्त:।।३।। देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः।नान्तं न मध्यं न बहिः स्मरन्तःकौपीनवन्तः खलु…

शुक्लयजुर्वेद माध्यन्दिन संहिता, अध्याय-११ -१५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकादशोध्यायः हरि: ॐ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।यु॒क्त्वाय॑ सवि॒ता…

शुक्लयजुर्वेद माध्यन्दिन संहिता अध्याय–६-१०

शुक्लयजुर्वेद माध्यन्दिन संहिता षष्ठोध्यायः हरिः ॐ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि। यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः।पि॑तृ॒षद॑नमसि।।…

तुमने मुझको जीवन देकर ये सारा संसार दिया है : भजन

तर्ज—अहसान तेरा होगा मुझपर,दिल कहता है सो कहने दो—–. बड़ी करूणा प्रभु होगी मुझपर,जो तुम मुझको अपनाओगे—2मुझे तुमसे लगन अब लग गयी है,मुझे अपनी शरण में आने दो—2 अपना बनालो…

श्रीराधाष्टकम्

नमस्ते श्रियै राधिकायै परायैनमस्ते नमस्ते मुकुन्दप्रियायै।सदानन्दरूपे प्रसीद त्वमन्त:-प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् ।।१।।  श्रीराधिके! तुम्हीं श्री लक्ष्मी हो, तुम्हें नमस्कार है, तुम्हीं पराशक्ति राधिका हो, तुम्हें नमस्कार है। तुम मुकुन्द की…

पातञ्जलयोगसूत्र समाधिपाद:

अथ योगानुशासनम्।।१।।योगश्चित्तवृत्तिनिरोधः।।२।।तदा द्रष्टुः स्वरूपे$वस्थानम्।।३।।वृत्तिसारुप्यमितरत्र।।४।।वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः।।५।।प्रमाणविपर्ययविकल्पनिद्रास्मृतयः।।६।।प्रत्यक्षानुमानागमाः प्रमाणानि।।७।।विपर्ययोमिथ्याज्ञानमतद्रूपप्रतिष्ठम्।।८।।शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः।।९।।अभावप्रत्ययालम्बना वृत्तिर्निद्रा।।१०।।अनुभूतविषयासम्प्रमोषः स्मृतिः।।११।।अभ्यासवैराग्याभ्यां तन्निरोधः।।१२।।तत्र स्थितौ यत्नोअभ्यासः।।१३।।स तु दीर्घकालनैरन्तर्यसत्कारा$$सेवितो दृढभूमिः।।१४।।दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।१५।। तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्।।१६।।वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञातः।।१७।।विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो$न्यः।।१८।।भवप्रत्ययो विदेहप्रकृतिलयानाम।।१९।।श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।२०।।तीव्रसंवेगानामासन्नः।।२१।।मृदुमध्याधिमात्रत्वात्ततो$पि विशेषः।।२२।।ईश्वरप्रणिधानाद्वा।।२३।।क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।२४।।तत्र निरतिशयं सर्वज्ञबीजम्।।२५।।पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।२६।।तस्य…

error: Content is protected !!