Author: ज्ञानसंजीवनी फाउंडेशन

॥ श्रीदेव्यथर्वशीर्षम् ॥

ॐ सर्वे वै देवा देवीमुपतस्थुःकासि त्वं महादेवीति॥1॥साब्रवीत् – अहं ब्रह्मस्वरूपिणी। मत्तःप्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये।अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं जगत्॥3॥वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम्।अधश्‍चोर्ध्वं च तिर्यक्चाहम्॥4॥अहं रुद्रेभिर्वसुभिश्‍चरामि।अहमादित्यैरुत विश्‍वदेवैः।अहं मित्रावरुणावुभौ बिभर्मि।अहमिन्द्राग्नी अहमश्‍विनावुभौ॥5॥अहं…

॥ कलश स्थापनम् ॥

कलश पर रोली से स्वस्तिक का चिह्न बनाकर गले में मोली बाँधकर कलश को एक और रख लें। कलश स्थापित करने वाली भूमि अथवा पाटे पर कुङ्कुम या रोली से…

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।शिवपूजां करिष्यामि ऐकबिल्वं शिवार्पणम् ॥ २॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।शुद्ध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम्…

श्रीरामचंद्राष्टकम्

चिदाकारो धाता परमसुखद: पावनतनु-र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।सदा सेव्य: पूर्णो जनकतनयांग: सुरगुरूरमानाथो रामो रमतु मम चित्ते तु सततम्।।१।। मुकुन्दो गोविन्दो जनकतनयालालितपद:पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।गिरातीतोSगम्यो विमलधिषणैर्वेदवचसारमानाथो रामो रमतु मम चित्ते तु सततम्।।२।। धराधीशोSधीश: सुरनरवराणां रघुपति:किरीटी केयूरी…

श्रीकृष्ण भगवान की आरती

ॐ जय श्री कृष्ण हरे,प्रभु जय श्री कृष्ण हरे।भक्तन के दुख सारे पल में दूर करे।।।।ॐ जय श्री कृष्ण हरे।।परमानंद मुरारी मोहन गिरधारी।जय रास बिहारी जय जय गिरधारी।।।।ॐजय श्री कृष्ण…

श्रीकालिकाष्टकम्

ध्यानम्गलदरक्तमुण्डावलीकण्ठमालामहाघोररावा सुदंष्ट्रा कराला।विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्।।१।। ये भगवती कालिका गले में रक्त टपकते हुए मुण्डसमूहों की माला पहने हुए हैं, ये अत्यन्त घोर शब्द कर रही हैं, इनकी दाढ़े हैं…

पातंजलयोगसूत्र: साधनपादः

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।। १ ।।समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।। २ ।।अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।।३ ।।अविद्या क्षेत्रं उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां ।। ४ ।।अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।। ५ ।।दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।। ६ ।।सुखानुशयी रागः ।। ७ ।।दुःखानुशयी द्वेषः…

शुक्लयजुर्वेद मध्यान्दिन संहिता: अध्याय ३६-४०

शुक्लयजुर्वेद मध्यान्दिन संहिता षट्त्रिंशोध्यायः हरिः ॐ ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒: प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒: श्रोत्रं॒ प्र प॑द्ये ।वागोज॑: स॒हौजो॒ मयि॑ प्राणापा॒नौ ।। १ ।।यन्मे॑ छि॒द्रं…

शारदीय नवरात्र २०२० : जाने किस दिन किस देवी की पूजा करें

17 अक्टूबर (शनिवार) प्रतिपदा घट स्थापन एव माँ शैलपुत्री पूजा 18 अक्टूबर (रविवार) द्वितीया माँ ब्रह्मचारिणी पूजा 19 अक्टूबर (सोमवार) तृतीया माँ चंद्रघंटा पूजा 20 अक्टूबर (मंगलवार) चतुर्थी माँ कुष्मांडा…

शुक्लयजुर्वेद माध्यन्दिन संहिता: अध्याय ३१- ३५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकत्रिंशोध्यायः हरिः ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।स भूमि॑ᳪ स॒र्वत॑ स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒॒लम् ।। १ ।।पुरु॑ष ए॒वेदᳪ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। २ ।।ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः…

error: Content is protected !!