Author: ज्ञानसंजीवनी फाउंडेशन

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

रक्तबीज-वध ॥ ध्यानम् ॥ॐ अरुणां करुणातरङ्‌गिताक्षींधृतपाशाङ्‌कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ ॐ” ऋषिरुवाच॥1॥चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्‍वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां…

श्रीदुर्गासप्तशती – तृतियोध्यायः

॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥सेनापतियोंसहित महिषासुर का वध॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्‍चिक्षुरः कोपाद्ययौ योद्‍धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः…

श्रीदुर्गासप्तशती – द्वितीयोध्यायः

देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ॐ…

श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,महाकाली देवता, गायत्री छन्दः,नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,ऋग्वेदः…

अपनी न्याय से शिव को भी प्रसन्न किया शनिदेव ने

पौराणिक कथा के अनुसार एक समय शनि देव भगवान शंकर के धाम हिमालय पहुंचे। उन्होंने अपने गुरुदेव भगवान शंकर को प्रणाम कर उनसे आग्रह किया,” हे प्रभु! मैं कल आपकी…

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥ ॐ विश्‍वेश्‍वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥ ब्रह्मोवाचत्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।त्वमेव…

॥ अथ कीलकम् ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्‍चण्डिकायै मार्कण्डेय उवाचॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥ न…

॥ अथ वेदोक्त रात्रिसूक्तम् ॥

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वाभारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।विश्‍वा अधि श्रियोऽधित॥1॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।ज्योतिषा बाधते तमः॥2॥ निरु स्वसारमस्कृतोषसं देव्यायती।अपेदु हासते तमः॥3॥ सा नो अद्य…

देवी अर्गलास्तोत्रम्

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी।दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते।।१।। जय त्वं देवी चामुण्डे जय भूतार्तिहारिणीजय सर्वगते देवी कालरात्रि नमोSस्तु ते।।२।। मधुकैटभविद्रावि विधातृवरदे नमः ।रूपं देहि जयं…

श्रीगौरीगिरीशकल्याणस्तवः

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदाभक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधीकल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौचन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनीकल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौसामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ…

error: Content is protected !!