Author: ज्ञानसंजीवनी फाउंडेशन

अथ मूर्तिरहस्यम्

ऋषिरुवाचॐ नन्दा भगवती नाम या भविष्यति नन्दजा।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।तस्याः स्वरूपं वक्ष्यामि…

अथ वैकृतिकं रहस्यम्

ऋषिरुवाचॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता।सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा।मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा।विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप।रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥…

अथ तन्त्रोक्तं देवीसूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।नैर्ऋत्यै…

ऋग्वेदोक्तं देवीसूक्तम्

॥ विनियोगः ॥ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः,सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,द्वितीयाया ॠचोजगती, शिष्टानां त्रिष्टुप् छन्दः,देवीमाहात्म्यपाठे विनियोगः। ॥ ध्यानम् ॥ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्‍चतुर्भिर्भुजैःशङ्खं चक्रधनुःशरांश्‍च दधती नेत्रैस्त्रिभिः शोभिता।आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरादुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥ ॥…

अथ प्राधानिकं रहस्यम्

॥ विनियोगः ॥ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाचभगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरूवाचइदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न…

अच्युताष्टकम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरमं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे।।2।। विष्णवे जिष्णवे शंखिने चक्रिणेरुक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:।।3।। कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।अच्युतानन्त…

सन्ध्योपासना

॥ॐ श्री गणेशाय नमः ॥ प्रातःकाल की संध्या तारे छिपने के बाद तथा सूर्योदय पूर्व करनी चाहिए। शौच एवं स्नान के बाद शुद्ध वस्त्र पहन कर, पूजा के कमरे या…

उत्तरकाण्ड

श्री गणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानससप्तम सोपान(उत्तरकाण्ड)श्लोककेकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नंशोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम्।पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानंनौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम्।।1।।कोसलेन्द्रपदकञ्जमञ्जुलौ कोमलावजमहेशवन्दितौ।जानकीकरसरोजलालितौ चिन्तकस्य मनभृङ्गसड्गिनौ।।2।।कुन्दइन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्टसिद्धिदम्।कारुणीककलकञ्जलोचनं नौमि शंकरमनंगमोचनम्।।3।।दो0-रहा एक दिन अवधि कर अति आरत पुर…

उपसंहारः

इस प्रकार सप्तशती का पाठ पूरा होने पर पहले नवार्णजप करके फिर देवीसूक्त के पाठ का विधान है; अतः यहाँ भी नवार्ण-विधि उद्धृत की जाती है। सब कार्य पहले की…

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्

ईश्‍वर उवाचशतनाम प्रवक्ष्यामि श्रृणुष्व कमलानने।यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती॥1॥ ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी॥2॥ पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः॥3॥ सर्वमन्त्रमयी…

error: Content is protected !!