Author: ज्ञानसंजीवनी फाउंडेशन

यज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामउदात्तश्चानुदात्तश्च स्वरितश्च तथैव चलक्षणं वर्णयिष्यामि दैवतं स्थानमेव च १शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यतेश्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् २नीचे सोमं विजानीयात्स्वरिते सविता भवेत्उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ३वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम्नीचं गौतममित्याहुर्गार्ग्यं च…

शुक्लयजुर्वेद काण्व शाखा अध्याय १६-२०

अथ षोडशोऽध्यायः अग्ने॑ जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।अधि॑ नो ब्रूहि सु॒मना॒ अहे॑ळस्तव॑ स्याम॒ शर्मस्त्रि॒वरू॑थ उद्भौ ॥१॥सह॑सा जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑तान्नुद जातवेदः ।अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ।षो॒ळ॒शी…

शुक्लयजुर्वेद काण्व शाखा अध्याय ११-१५

अथैकादशोऽध्यायः ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ ।वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्योवा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ ।सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥॥ये दे॒वा…

केनोपनिषद्

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।सर्वं ब्रह्मौपनिषदंमाऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।तदात्मनि निरते यउपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।ॐ शान्तिः शान्तिः शान्तिः ॥॥ अथ…

अथ माण्डुक्योपनिषत्

ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानंभूतं भवद् भविष्यदिति सर्वमोङ्कार एवयच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग…

ईशावास्योपनिषद्

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ॐ शान्तिः शान्तिः शान्तिः॥ॐ ई॒शा वा॒स्य॑मि॒द सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒त समाः॑ ।ए॒वं त्वयि॒…

शुक्लयजुर्वेद काण्व शाखा अध्याय ६-१०

अथ षष्ठोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा…

शौचाचार

   शौचाचार ( मल-मूत्र त्याग ) शौच का अर्थ है पवित्रता। शौच दो प्रकार का होता है, बाह्य शौच एवं आभ्यन्तर शौच। बाह्य शौच-मिट्टी, साबुन, जल आदि द्वारा शरीर के अंगों…

शुक्लयजुर्वेद काण्व शाखा अध्याय १-५

अथ प्रथमोऽध्यायः ॥ओ३म्॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ। दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥१॥ १ आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः। मा व॑ स्ते॒न ई॑शत॒ माघश॑ र्ठ सः ॥२॥ २ध्रु॒वा अ॒स्मिन्…

error: Content is protected !!