Author: ज्ञानसंजीवनी फाउंडेशन

कठरुद्रोपनिषत्

परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ देवा ह वै…

मनुस्मृति – अध्याय ५

श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् ।इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ ५.१॥ एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् ।कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२॥ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।श्रूयतां येन दोषेण मृत्युर्विप्रान्…

मनुस्मृति – अध्याय ४

चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः ।द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१॥ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ ४.२॥ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥…

मनु स्मृति – अध्याय २

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता ।काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः…

मनुस्मृति अध्याय -३

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ ३.१॥ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२॥ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं…

वास्तुसूक्तम्

ऋग्वेदसंहितायां सप्तमं मण्डलं, ७.५४;१-३, ७.५५;१,ऋग्वेदसंहितायां अष्टमं मण्डलं, ८.०१७.१४। वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ७.०५४.०१वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒…

मन्युसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, ८३ त्र्यशीतितमं सूक्तम्,ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १ विराड्जगती, २ त्रिष्टुप्,३, ६ विराट्त्रिष्टुप्, ४ पादनिचृत्त्रिष्टुप्, ५, ७ निचृत्त्रिष्टुप्,स्वरः १ निषादः, २-७ धैवतः ॥ ऋग्वेदसंहितायां दशमं मण्डलं, ८४…

स्वामी विवेकानन्दविरचितम् शिव स्तोत्रं

निखिलभुवनजन्मस्थमभङ्गप्ररोहाःअकलितमहिमानः कल्पिता यत्र तस्मिन् ।सुविमलगगनाभे ईशसंस्थेऽप्यनीशेमम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढाप्रकटितपरप्रेम्ना यो महादेव संज्ञः ।अशिथिलपरिरम्भः प्रेमरूपस्य यस्यप्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपःप्रमथति बलवृंदं…

भगवान नृसिंह प्राकट्योत्सव पर विशेष

आज है नृसिंह जयंती, जानिए कैसे भक्त प्रहलाद की रक्षा के लिए भगवान विष्णु ने लिया नृसिंह अवतार वैशाख मास में शुक्लपक्ष की चतुर्दशी तिथि के दिन भगवान विष्णु ने…

ब्रह्मणा कृता पराम्बिकायाः स्तुतिः

(देवीभागवततः)ब्रह्मोवाच ।देवि त्वमस्य जगतः किल कारणं हिज्ञातं मया सकलवेदवचोभिरम्ब ।यद्विष्णुरप्यखिललोकविवेककर्तानिद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥ को वेद ते जननि मोहविलासलीलांमूढोऽस्म्यहं हरिरयं विवशश्च शेते ।ईदृक्तया सकलभूतमनोनिवासेविद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥ साङ्ख्या…

error: Content is protected !!