चेटीभवन्निखिलखेटीकदम्बतरुवाटीषु नाकपटली वनवाटीषु,
कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा ।
पाटीरगन्धिकुचशाटीकवित्वपरिपाटीमगाधिपसुता,
घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥

कूलातिगामिभयतूलावलीज्वलनकीला निजस्तुतिविधौ,
कोलाहलक्षपितकालामरीकुशलकीलालपोषणनभः ।
कलशकीलाल स्थूला कुचे जलदनीला कचे कलितलीला,
कदम्बविपिने शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥

भवतु यत्राशयो लगति तन्नागजा वसतु कुत्रापि निस्तुलशुका तत्रागजा,
सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा ।
छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः,
कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥

द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा,
पापापहस्वमनुजापानुलीनजनतापापनोदनिपुणा ।
नीपालया सुरभिधूपालिका दुरितकूपादुदञ्चयतु मां सुरभुधूपालका,
रूपाभिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥

याऽलीभिरात्मतनुतालीसकृत्प्रियकपालीषु खेलति भवभय,
व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा ।
बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका,
यालिका साऽलीकरोतु मम काली मनः स्वपदनालीकसेवनविधौ ॥

न्यङ्काकरे वपुषि कङ्कालरक्तपुषि कङ्कादिपक्षिविषये,
पक्षविषये त्वं कामनामयसि किं कारणं हृदयपङ्कारिमेहि गिरिजाम् ।
शङ्काशिलानिशितटङ्कायमानपदसङ्काशमानसुमनो-
झङ्कारिमानततिमङ्कानुपेतशशिसङ्काशिवक्त्रकमलाम् ॥

कम्बावतीसमविडुम्बा गलेन नवतुम्बाभवीणसविधा,
शं बाहुलेयशशिबिम्बाभिराममुखसम्बाधितस्तनभरा ।
बिम्बाधरा अम्बा कुरङ्गमदजम्बालरोचिरिह लम्बालका,
दिशतु मे रह बिम्बाधरा विनतशम्बायुधादिनिकुरुम्बा कदम्बविपिने ॥

इन्धानकीरमणिबन्धा भवे हृदयबन्धावतीव रसिका,
सन्धावती भुवनसन्धारणेऽप्यमृतसिन्धावुदारनिलया ।
गन्धानुभानमुहुरन्धालिवीतकचबन्धा समर्पयतु मे,
शं धाम भानुमपि सन्धानमाशु पदसन्धानमप्यगसुता ॥

॥ इति श्रीमच्छङ्कराचार्यविरचितमम्बाष्टकं सम्पूर्णम् ॥

error: Content is protected !!