॥ श्री गुरुभ्यो नमः हरिः ॐ॥
॥ श्री बादरायणाभिधेयश्रीवेदव्यासमहर्षिप्रणीतानि
श्री ब्रह्मसूत्राणि॥
॥ अथ प्रथमोऽध्यायः॥
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ १.१.१॥
ॐ जन्माद्यस्य यतः ॐ ॥ १.१.२॥
ॐ शास्त्रयोनित्वात् ॐ ॥ १.१.३॥
ॐ तत्तुसमन्वयात् ॐ ॥ १.१.४॥
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ १.१.५॥
ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ १.१.६॥
ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ १.१.७॥
ॐ हेयत्वावचनाच्च ॐ ॥ १.१.८॥
ॐ स्वाप्ययात् ॐ ॥ १.१.९॥
ॐ गतिसामान्यात् ॐ ॥ १.१.१०॥
ॐ श्रुतत्वाच्च ॐ ॥ १.१.११॥
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १.१.१२॥
ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ॥ १.१.१३॥
ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ १.१.१४॥
ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ १.१.१५॥
ॐ नेतरोऽनुपपत्तेः ॐ ॥ १.१.१६॥
ॐ भेदव्यपदेशाच्च ॐ ॥ १.१.१७॥
ॐ कामाच्च नानुमानापेक्षा ॐ ॥ १.१.१८॥
ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ १.१.१९॥
ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १.१.२०॥
ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ १.१.२१॥
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ १.१.२२॥
ॐ अत एव प्राणः ॐ ॥ १.१.२३॥
ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १.१.२४॥
ॐ छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा
हि दर्शनम् ॐ ॥ १.१.२५॥
ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ १.१.२६॥
ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ १.१.२७॥
ॐ प्राणस्तथानुगमात् ॐ ॥ १.१.२८॥
ॐ नवक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा
ह्यस्मिन् ॐ ॥ १.१.२९॥
ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ ॥ १.१.३०॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह
तद्योगात् ॐ ॥ १.१.३१॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य प्रथमः पादः समाप्तः


ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १.२.१॥
ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १.२.२॥
ॐ अनुपपत्तेस्तु न शारीरः ॐ ॥ १.२.३॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १.२.४॥
ॐ शब्दविशेषात् ॐ ॥ १.२.५॥
ॐ स्मृतेश्च ॐ ॥ १.२.६॥
ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं
व्योमवच्च ॐ ॥ १.२.७॥
ॐ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १.२.८॥
ॐ अत्ता चराचरग्रहणात् ॐ ॥ १.२.९॥
ॐ प्रकरणाच्च ॐ ॥ १.२.१०॥
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ १.२.११॥
ॐ विशेषणाच्च ॐ ॥ १.२.१२॥
ॐ अन्तर उपपत्तेः ॐ ॥ १.२.१३॥
ॐ स्थानादिव्यपदेशाच्च ॐ ॥ १.२.१४॥
ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ १.२.१५॥
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १.२.१६॥
ॐ अनवस्थितेरसंभवाच्च नेतरः ॐ ॥ १.२.१७॥
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ १.२.१८॥
ॐ न च स्मार्तं अतद्धर्माभिपालात् ॐ ॥ १.२.१९॥
ॐ शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ १.२.२०॥
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ १.२.२१॥
ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ १.२.२२॥
ॐ रूपोपन्यासाच्च ॐ ॥ १.२.२३॥
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ १.२.२४॥
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥ १.२.२५॥
ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा
(पाठेभद प्रतिष्ठानाच्च नेति चेन्न)
दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॐ ॥ १.२.२६॥
ॐ अत एव न देवता भूतं च ॐ ॥ १.२.२७॥
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ १.२.२८॥
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ १.२.२९॥
ॐ अनुस्मृतेर्बादरिः ॐ ॥ १.२.३०॥
ॐ सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॐ ॥ १.२.३१॥
ॐ आमनन्ति चैनमस्मिन् ॐ ॥ १.२.३२॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य द्वितीयः पादः समाप्तः

ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १.३.१॥
ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ १.३.२॥
ॐ नानुमानमतच्छब्दात् ॐ ॥ १.३.३॥
ॐ प्राणभृच्च ॐ ॥ १.३.४॥
ॐ भेदव्यपदेशात् ॐ ॥ १.३.५॥
ॐ प्रकरणात् ॐ ॥ १.३.६॥
ॐ स्थित्यदनाभ्यां च ॐ ॥ १.३.७॥
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ १.३.८॥
ॐ धर्मोपपत्तेश्च ॐ ॥ १.३.९॥
ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १.३.१०॥
ॐ सा च प्रशासनात् ॐ ॥ १.३.११॥
ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ १.३.१२॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ १.३.१३॥
ॐ दहर उत्तरेभ्यः ॐ ॥ १.३.१४॥
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १.३.१५॥
ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ १.३.१६॥
ॐ प्रसिद्धेश्च ॐ ॥ १.३.१७॥
ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ १.३.१८॥
ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ १.३.१९॥
ॐ अन्यार्थश्च परामर्शः ॐ ॥ १.३.२०॥
ॐ अल्पश्रुतेरिति चेत्तदुक्तम् ॐ ॥ १.३.२१॥
ॐ अनुकृतेस्तस्य च ॐ ॥ १.३.२२॥
ॐ अपि स्मर्यते ॐ ॥ १.३.२३॥ पाठभेद अपि च स्मर्यते
ॐ शब्दादेव प्रमितः ॐ ॥ १.३.२४॥
ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ १.३.२५॥
ॐ तदुपर्यपि बादरायणः संभवात् ॐ ॥ १.३.२६॥
ॐ विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॐ ॥ १.३.२७॥
ॐ शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॐ ॥ १.३.२८॥
ॐ अत एव च नित्यत्वम् ॐ ॥ १.३.२९॥
ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ॐ ॥ १.३.३०॥
ॐ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॐ ॥ १.३.३१॥
ॐ ज्योतिषि भावाच्च ॐ ॥ १.३.३२॥
ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥ १.३.३३॥
ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ १.३.३४॥
ॐ क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ १.३.३५॥
ॐ संस्कारपरामर्शात्तदभावाभिलापाच्च ॐ ॥ १.३.३६॥
ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ १.३.३७॥
ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ १.३.३८॥
ॐ कम्पनात् ॐ ॥ १.३.३९॥
ॐ ज्योतिर्दर्शनात् ॐ ॥ १.३.४०॥
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ १.३.४१॥
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ १.३.४२॥
ॐ पत्यादिशब्देभ्यः ॐ ॥ १.३.४३॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य तृतीयः पादः समाप्तः


ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति
च ॐ ॥ १.४.१॥
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ १.४.२॥
ॐ तदधीनत्वादर्थवत् ॐ ॥ १.४.३॥
ॐ ज्ञेयत्वावचनाच्च ॐ ॥ १.४.४॥
ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १.४.५॥
ॐ प्रकरणात् ॐ ॥ १.४.६॥
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १.४.७॥
ॐ महद्वच्च ॐ ॥ १.४.८॥
ॐ चमसवदविशेषात् ॐ ॥ १.४.९॥
ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ १.४.१०॥
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ १.४.११॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ॥ १.४.१२॥
ॐ प्राणादयो वाक्यशेषात् ॐ ॥ १.४.१३॥
ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ १.४.१४॥
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १.४.१५॥
ॐ समाकर्षात् ॐ ॥ १.४.१६॥
ॐ जगद्वाचित्वात् ॐ ॥ १.४.१७॥
ॐ जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॐ ॥ १.४.१८॥
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ १.४.१९॥
ॐ वाक्यान्वयात् ॐ ॥ १.४.२०॥
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ १.४.२१॥
ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॐ ॥ १.४.२२॥
ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ १.४.२३॥
ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ १.४.२४॥
ॐ अभिध्योपदेशाच्च ॐ ॥ १.४.२५॥
ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ १.४.२६॥
ॐ आत्मकृतेः परिणामात् ॐ ॥ १.४.२७॥
ॐ योनिश्च हि गीयते ॐ ॥ १.४.२८॥
ॐ एतेन सर्वेव्याख्याताव्याख्याताः ॐ ॥ १.४.२९॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति प्रथमोऽध्यायः॥


॥ अथ द्वितीयोऽध्यायः॥
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ २.१.१॥
ॐ इतरेषां चानुपलब्धेः ॐ ॥ २.१.२॥
ॐ एतेन योगः प्रत्युक्तः ॐ ॥ २.१.३॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ २.१.४॥
ॐ दृश्यते तु ॐ ॥ २.१.५॥
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ २.१.६॥
ॐ दृश्यते च ॐ ॥ २.१.७॥ पाठभेद दृश्यते तु
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ २.१.८॥
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ २.१.९॥
ॐ न तु दृष्टान्तभावात् ॐ ॥ २.१.१०॥
ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.११॥
ॐ तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति
चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ ॥ २.१.१२॥
ॐ एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॐ ॥ २.१.१३॥
ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ २.१.१४॥
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ २.१.१५॥
ॐ भावे चोपलब्धेः ॐ ॥ २.१.१६॥
ॐ सत्त्वाच्चावरस्य ॐ ॥ २.१.१७॥
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ २.१.१८॥
ॐ युक्तेः शब्दान्तराच्च ॐ ॥ २.१.१९॥
ॐ पटवच्च ॐ ॥ २.१.२०॥
ॐ यथा प्राणादिः ॐ ॥ २.१.२१॥
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २.१.२२॥
ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २.१.२३॥
ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २.१.२४॥
ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २.१.२५॥
ॐ देवादिवदपि लोके ॐ ॥ २.१.२६॥
ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ २.१.२७॥
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ॥ २.१.२८॥
ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ २.१.२९॥
ॐ स्वपक्षदोषाच्च ॐ ॥ २.१.३०॥
ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ २.१.३१॥
ॐ विकरणत्वान्नेतिचेत्तदुक्तम् ॐ ॥ २.१.३२॥
ॐ न प्रयोजनत्त्वात् ॐ ॥ २.१.३३॥
ॐ लोकवत्तु लीलाकैवल्यम् ॐ ॥ २.१.३४॥
ॐ वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ २.१.३५॥
ॐ कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ २.१.३६॥
ॐ उपपद्यते चाप्युपलभ्यते च ॐ ॥ २.१.३७॥
ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ २.१.३८॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
द्वितीयाध्यायस्य प्रथमः पादः समाप्तः

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ २.२.१॥
ॐ प्रवृत्तेश्च ॐ ॥ २.२.२॥
ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ ॥ २.२.३॥
ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ २.२.४॥
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ २.२.५॥
ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ २.२.६॥
ॐ पुरुषाश्मवदितिचेत्तथापि ॐ ॥ २.२.७॥
ॐ अङ्गित्वानुपपत्तेः ॐ ॥ २.२.८॥
ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ २.२.९॥
ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ २.२.१०॥
ॐ महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ २.२.११॥
ॐ उभयथापि न कर्मातस्तदभावः ॐ ॥ २.२.१२॥
ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ २.२.१३॥
ॐ नित्यमेव च भावात् ॐ ॥ २.२.१४॥
ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ ॥ २.२.१५॥
ॐ उभयथा च दोषात् ॐ ॥ २.२.१६॥
ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ २.२.१७॥
ॐ समुदायोभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ २.२.१८॥
ॐ इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ २.२.१९॥
ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ २.२.२०॥
ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ २.२.२१॥
ॐ प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॐ ॥ २.२.२२॥
ॐ उभयथा च दोषात् ॐ ॥ २.२.२३॥
ॐ आकाशे चाविशेषात् ॐ ॥ २.२.२४॥
ॐ अनुस्मृतेश्च ॐ ॥ २.२.२५॥
ॐ नासतोऽदृष्टत्वात् ॐ ॥ २.२.२६॥
ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ २.२.२७॥
ॐ नाभाव उपलब्धेः ॐ ॥ २.२.२८॥
ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ २.२.२९॥
ॐ न भावोऽनुपलब्धेः ॐ ॥ २.२.३०॥
ॐ क्षणिकत्वाच्च ॐ ॥ २.२.३१॥
ॐ सर्वथानुपपत्तेश्च ॐ ॥ २.२.३२॥
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ २.२.३३॥
ॐ एवं चात्माकार्त्स्न्यम् ॐ ॥ २.२.३४॥
ॐ न च पर्यायादप्यविरोधः विकारादिभ्यः ॐ ॥ २.२.३५॥
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् ॐ ॥ २.२.३६॥
ॐ पत्युरसामञ्जस्यात् ॐ ॥ २.२.३७॥
ॐ संबन्धानुपपत्तेश्च ॐ ॥ २.२.३८॥
ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ २.२.३९॥
ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ २.२.४०॥
ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ २.२.४१॥
ॐ उत्पत्त्यसम्भवात् ॐ ॥ २.२.४२॥
ॐ न च कर्तुः करणम् ॐ ॥ २.२.४३॥
ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ २.२.४४॥
ॐ विप्रतिषेधाच्च ॐ ॥ २.२.४५॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः


ॐ न वियदश्रुतेः ॐ ॥ २.३.१॥
ॐ अस्ति तु ॐ ॥ २.३.२॥
ॐ गौण्यसम्भवात् ॐ ॥ २.३.३॥
ॐ शब्दाच्च ॐ ॥ २.३.४॥
ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ २.३.५॥
ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ २.३.६॥
ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ २.३.७॥
ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ २.३.८॥
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ २.३.९॥
ॐ तेजोऽतस्तथा ह्याह ॐ ॥ २.३.१०॥
ॐ आपः ॐ ॥ २.३.११॥
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ २.३.१२॥
ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ २.३.१३॥
ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ २.३.१४॥
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति
चेन्नाविशेषात् ॐ ॥ २.३.१५॥
ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः
तद्भावभावित्वात् ॐ ॥ २.३.१६॥
ॐ नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ २.३.१७॥
ॐ ज्ञोऽत एव ॐ ॥ २.३.१८॥
ॐ युक्तेश्च ॐ ॥ २.३.१९॥
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ २.३.२०॥
ॐ स्वात्मना चोत्तरयोः ॐ ॥ २.३.२१॥
ॐ नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् ॐ ॥ २.३.२२॥
ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ २.३.२३॥
ॐ अविरोधश्चन्दनवत् ॐ ॥ २.३.२४॥
ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॐ ॥ २.३.२५॥
ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ २.३.२६॥
ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ २.३.२७॥
ॐ पृथगुपदेशात् ॐ ॥ २.३.२८॥
ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ २.३.२९॥
ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ २.३.३०॥
ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ २.३.३१॥
ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो
वाऽन्यथा ॐ ॥ २.३.३२॥
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ २.३.३३॥
ॐ विहारोपदेशात् ॐ ॥ २.३.३४॥
ॐ उपादानात् ॐ ॥ २.३.३५॥
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ २.३.३६॥
ॐ उपलब्धिवदनियमः ॐ ॥ २.३.३७॥
ॐ शक्तिविपर्ययात् ॐ ॥ २.३.३८॥
ॐ समाध्यभावाछ ॐ ॥ २.३.३९॥
ॐ यथा च तक्षोभयथा ॐ ॥ २.३.४०॥
ॐ परात्तु तच्छ्रुतेः ॐ ॥ २.३.४१॥
ॐ कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॐ ॥ २.३.४२॥
ॐ अंशो नानाव्यपदेशादन्यथा चापि
दाशकितवादित्वमधीयत एके ॐ ॥ २.३.४३॥
ॐ मन्त्रवर्णात् ॐ ॥ २.३.४४॥
ॐ अपि स्मर्यते ॐ ॥ २.३.४५॥ पाठभेद अपि च स्मर्यते
ॐ प्रकाशादिवन्नैवं परः ॐ ॥ २.३.४६॥
ॐ स्मरन्ति च ॐ ॥ २.३.४७॥
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ २.३.४८॥
ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ २.३.४९॥
ॐ आभास एव च ॐ ॥ २.३.५०॥
ॐ अदृष्टानियमात् ॐ ॥ २.३.५१॥
ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ २.३.५२॥
ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ २.३.५३॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
द्वितीयाध्यायस्य तृतीयः पादः समाप्तः

ॐ तथा प्राणाः ॐ ॥ २.४.१॥
ॐ गौण्यसम्भवात् ॐ ॥ २.४.२॥
ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ २.४.३॥
ॐ तत्प्राक्श्रुतेश्च ॐ ॥ २.४.४॥
ॐ सप्त गतेर्विशेषितत्वाच्च ॐ ॥ २.४.६॥
ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ ॥ २.४.७॥
ॐ अणवश्च ॐ ॥ २.४.८॥
ॐ श्रेष्ठश्च ॐ ॥ २.४.९॥
ॐ न वायुक्रिये पृथगुपदेशात् ॐ ॥ २.४.१०॥
ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ २.४.११॥
ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ २.४.१२॥
ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ २.४.१३॥
ॐ अणुश्च ॐ ॥ २.४.१४॥
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ २.४.१५॥
ॐ प्राणवता शब्दात् ॐ ॥ २.४.१६॥
ॐ तस्य च नितयत्वात् ॐ ॥ २.४.१७॥
ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ २.४.१८॥
ॐ भेदश्रुतेः ॐ ॥ २.४.१९॥
ॐ वैलक्षण्याच्च ॐ ॥ २.४.२०॥
ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ॥ २.४.२१॥
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ २.४.२२॥
ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ ॥ २.४.२३॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति द्वितीयोऽध्यायः॥

॥ अथ तृतीयोऽध्यायः॥
ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॐ ॥ ३.१.१॥
ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥ ३.१.२॥
ॐ प्राणगतेश्च ॐ ॥ ३.१.३॥
ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ ३.१.४॥
ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ ३.१.५॥
ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ ॥ ३.१.६॥
ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ ॥ ३.१.७॥
ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ ३.१.८॥
ॐ यथेतमनेवं च ॐ ॥ ३.१.९॥
ॐ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॐ ॥ ३.१.१०॥
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ ३.१.११॥
ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ ३.१.१२॥
ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ ३.१.१३॥
ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॐ ॥ ३.१.१४॥
ॐ स्मरन्ति च ॐ ॥ ३.१.१५॥
ॐ अपि सप्त ॐ ॥ ३.१.१६॥
ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ ३.१.१७॥
ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ ३.१.१८॥
ॐ न तृतीये तथोपलब्धेः ॐ ॥ ३.१.१९॥
ॐ स्मर्यतेऽपि च लोके ॐ ॥ ३.१.२०॥
ॐ दर्शनाच्च ॐ ॥ ३.१.२१॥
ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ ३.१.२२॥
ॐ स्मरणाच्च ॐ ॥ ३.१.२३॥
ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ ३.१.२४॥
ॐ नातिचिरेण विशेषात् ॐ ॥ ३.१.२५॥
ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ ३.१.२६॥
ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ ३.१.२७॥
ॐ रेतः सिग्योगोऽथ ॐ ॥ ३.१.२८॥
ॐ योनेः शरीरम् ॐ ॥ ३.१.२९॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
तृतीयाध्यायस्य प्रथमः पादः समाप्तः

ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ ३.२.१॥
ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ ३.२.२॥
ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ॥ ३.२.३॥
ॐ सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॐ ॥ ३.२.४॥
ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ३.२.५॥
ॐ देहयोगाद्वासोऽपि ॐ ॥ ३.२.६॥
ॐ तदभावो नाडीषु तच्छ्रुतेः आत्मनि च ॐ ॥ ३.२.७॥
ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ३.२.८॥
ॐ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ ३.२.९॥
ॐ मुग्धेऽर्थसम्पत्तिर्परिशेषात् ॐ ॥ ३.२.१०॥
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ ३.२.११॥
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥ ३.२.१२॥
ॐ अपि चैवमेके ॐ ॥ ३.२.१३॥
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ ३.२.१४॥
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ ३.२.१५॥
ॐ आह च तन्मात्रम् ॐ ॥ ३.२.१६॥
ॐ दर्शयति चाथोऽपि स्मर्यते ॐ ॥ ३.२.१७॥
ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ ३.२.१८॥
ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ॥ ३.२.१९॥
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावात्
उभयसामञ्जस्यादेवम् ॐ ॥ ३.२.२०॥
ॐ दर्शनाच्च ॐ ॥ ३.२.२१॥
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति
च भूयः ॐ ॥ ३.२.२२॥
ॐ तदव्यक्तमाह हि ॐ ॥ ३.२.२३॥
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ ३.२.२४॥
ॐ प्रकाशवच्चावैशेष्यं ॐ ॥ ३.२.२५॥
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ ३.२.२६॥
ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ ३.२.२७॥
ॐ उभयव्यपदेशात्तु अहिकुण्डलवत् ॐ ॥ ३.२.२८॥
ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ ३.२.२९॥
ॐ पूर्ववद्वा ॐ ॥ ३.२.३०॥
ॐ प्रतिषेधाच्च ॐ ॥ ३.२.३१॥
ॐ परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॐ ॥ ३.२.३२॥
ॐ दर्शनात् ॐ ॥ ३.२.३३॥
ॐ बुद्ध्यर्थः पादवत् ॐ ॥ ३.२.३४॥
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ ३.२.३५॥
ॐ उपपत्तेश्च ॐ ॥ ३.२.३६॥
ॐ तथाऽन्यप्रतिषेधात् ॐ ॥ ३.२.३७॥
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ ३.२.३८॥
ॐ फलमत उपपत्तेः ॐ ॥ ३.२.३९॥
ॐ श्रुतत्वाच्च ॐ ॥ ३.२.४०॥
ॐ धर्मं जैमिनिः अत एव ॐ ॥ ३.२.४१॥
ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ ३.२.४२॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
तृतीयाध्यायस्य द्वितीयः पादः समाप्तः


ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ ३.३.१॥
ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ ३.३.२॥
ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ ३.३.३॥
ॐ सलिलवच्च तन्नियमः ॐ ॥ ३.३.४॥
ॐ दर्शयति च ॐ ॥ ३.३.५॥
ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ॥ ३.३.६॥
ॐ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॐ ॥ ३.३.७॥
ॐ न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॐ ॥ ३.३.८॥
ॐ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॐ ॥ ३.३.९॥
ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ ३.३.१०॥
ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ ३.३.११॥
ॐ आनन्दादयः प्रधानस्य ॐ ॥ ३.३.१२॥
ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ ३.३.१३॥
ॐ इतरे त्वर्थसामान्यात् ॐ ॥ ३.३.१४॥
ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ ३.३.१५॥
ॐ आत्मशब्दाच्च ॐ ॥ ३.३.१६॥
ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ॥ ३.३.१७॥
ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ॥ ३.३.१८॥
ॐ कार्याख्यानादपूर्वम् ॐ ॥ ३.३.१९॥
ॐ समान एवञ्चाभेदात् ॐ ॥ ३.३.२०॥
ॐ संबन्धादेवमन्यत्रापि ॐ ॥ ३.३.२१॥
ॐ न वा विशेषात् ॐ ॥ ३.३.२२॥
ॐ दर्शयति च ॐ ॥ ३.३.२३॥
ॐ सम्भृतिद्युव्याप्त्यपि चातः ॐ ॥ ३.३.२४॥
ॐ पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॐ ॥ ३.३.२५॥
ॐ वेधाद्यर्थभेदात् ॐ ॥ ३.३.२६॥
ॐ हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत्
तदुक्तम् ॐ ॥ ३.३.२७॥
ॐ साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॐ ॥ ३.३.२८॥
ॐ छन्दत उभयाविरोधात् ॐ ॥ ३.३.२९॥
ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॐ ॥ ३.३.३०॥
ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् ॐ ॥ ३.३.३१॥
ॐ अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॐ ॥ ३.३.३२॥
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ ३.३.३३॥
ॐ अक्षरधियां त्वविरोधः
सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ॥ ३.३.३४॥
ॐ इयदामननात् ॐ ॥ ३.३.३५॥
ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ ३.३.३६॥
ॐ अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् ॐ ॥ ३.३.३७॥
ॐ व्यतिहारो विशिंषन्ति हीतरव्रत् ॐ ॥ ३.३.३८॥
ॐ सैव हि सत्यादयः ॐ ॥ ३.३.३९॥
ॐ कामादितरत्र तत्र च आयतनादिभ्यः ॐ ॥ ३.३.४०॥
ॐ आदारादलोपः ॐ ॥ ३.३.४१॥
ॐ उपस्थितेस्तद्वचनात् ॐ ॥ ३.३.४२॥
ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः
फलम् ॐ ॥ ३.३.४३॥
ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ ३.३.४४॥
ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥ ३.३.४५॥
ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ॥ ३.३.४६॥
ॐ अतिदेशाच्च ॐ ॥ ३.३.४७॥
ॐ विद्यैव तु निर्धारणात् ॐ ॥ ३.३.४८॥
ॐ दर्शनाच्च ॐ ॥ ३.३.४९॥
ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ॥ ३.३.५०॥
ॐ अनुबन्धादिभ्यः ॐ ॥ ३.३.५१॥
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ ३.३.५२॥
ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॐ ॥ ३.३.५३॥
ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ॥ ३.३.५४॥
ॐ एक आत्मनः शरीरे भावात् ॐ ॥ ३.३.५५॥
ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ ३.३.५६॥
ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ॥ ३.३.५७॥
ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ ३.३.५८॥
ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ ३.३.५९॥
ॐ नानाशब्दादिभेदात् ॐ ॥ ३.३.६०॥
ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ ३.३.६१॥
ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ ३.३.६२॥
ॐ अङ्गेषु यथाश्रयभावः ॐ ॥ ३.३.६३॥
ॐ शिष्टेश्च ॐ ॥ ३.३.६४॥
ॐ समाहारात् ॐ ॥ ३.३.६५॥
ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ ३.३.६६॥
ॐ न वा तत्सहभावश्रुतेः ॐ ॥ ३.३.६७॥
ॐ दर्शनाच्च ॐ ॥ ३.३.६८॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
तृतीयाध्यायस्य तृतीयः पादः समाप्तः

ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ ३.४.१॥
ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ ३.४.२॥
ॐ आचारदर्शनात् ॐ ॥ ३.४.३॥
ॐ तच्छ्रुतेः ॐ ॥ ३.४.४॥
ॐ समन्वारम्भणात् ॐ ॥ ३.४.५॥
ॐ तद्वतो विधानात् ॐ ॥ ३.४.६॥
ॐ नियमाच्च ॐ ॥ ३.४.७॥
ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ ३.४.८॥
ॐ तुल्यं तु दर्शनम् ॐ ॥ ३.४.९॥
ॐ असार्वत्रिकी ॐ ॥ ३.४.१०॥
ॐ विभागः शतवत् ॐ ॥ ३.४.११॥
ॐ अध्ययनमात्रवतः ॐ ॥ ३.४.१२॥
ॐ नाविशेषात् ॐ ॥ ३.४.१३॥
ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ ३.४.१४॥
ॐ कामकारेण चैके ॐ ॥ ३.४.१५॥
ॐ उपमर्दं च ॐ ॥ ३.४.१६॥
ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ ३.४.१७॥
ॐ परामर्शं जैमिनिरचोदना चापवदिति हि ॐ ॥ ३.४.१८॥
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ ३.४.१९॥
ॐ विधिर्वा धारणवत् ॐ ॥ ३.४.२०॥
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ ३.४.२१॥
ॐ भावशब्दाच्च ॐ ॥ ३.४.२२॥
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ ३.४.२३॥
ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ ३.४.२४॥
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ ३.४.२५॥
ॐ सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् ॐ ॥ ३.४.२६॥
ॐ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया
तेषामवश्यानुष्ठेयत्वात् ॐ ॥ ३.४.२७॥
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ ३.४.२८॥
ॐ अबाधाच्च ॐ ॥ ३.४.२९॥
ॐ अपि स्मर्यते ॐ ॥ ३.४.३०॥
ॐ शब्दश्चातोऽकामचारे ॐ ॥ ३.४.३१॥
ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ ३.४.३२॥
ॐ सहकारित्वेन च ॐ ॥ ३.४.३३॥
ॐ सर्वथापि तु त एवोभयलिङ्गात् ॐ ॥ ३.४.३४॥
ॐ अनभिभवं च दर्शयति ॐ ॥ ३.४.३५॥
ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ ३.४.३६॥
ॐ अपि स्मर्यते ॐ ॥ ३.४.३७॥
ॐ विशेषणानुग्रहं च ॐ ॥ ३.४.३८॥
ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ ॥ ३.४.३९॥
ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि
नियमातद्रूपाऽभावेभ्यः ॐ ॥ ३.४.४०॥
ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ॥ ३.४.४१॥
ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ॥ ३.४.४२॥
ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ॥ ३.४.४३॥
ॐ स्वामिनः श्रुतेरित्यात्रेयः ॐ ॥ ३.४.४४॥
ॐ आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते ॐ ॥ ३.४.४५॥
ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो
विद्यादिवत् ॐ ॥ ३.४.४६॥
ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ॥ ३.४.४७॥
ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ ३.४.४८॥
ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ ३.४.४९॥
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ ३.४.५०॥
ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ ३.४.५१॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
तृतीयाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति तृतीयोऽध्यायः॥

॥ अथ चतुर्थोऽध्यायः॥
ॐ आवृत्तिः असकृदुपदेशात् ॐ ॥ ४.१.१॥
ॐ लिङ्गाच्च ॐ ॥ ४.१.२॥
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ ४.१.३॥
ॐ न प्रतीके न हि सः ॐ ॥ ४.१.४॥
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ ४.१.५॥
ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ४.१.६॥
ॐ आसीनस्सम्भवात् ॐ ॥ ४.१.७॥
ॐ ध्यानाच्च ॐ ॥ ४.१.८॥
ॐ अचलत्वं चापेक्ष्य ॐ ॥ ४.१.९॥
ॐ स्मरन्ति च ॐ ॥ ४.१.१०॥
ॐ यत्रैकाग्रता तत्राविशेषात् ॐ ॥ ४.१.११॥
ॐ आ प्रायणात्तत्रापि हि दृष्टम् ॐ ॥ ४.१.१२॥
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ
तद्व्यपदेशात् ॐ ॥ ४.१.१३॥
ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ ४.१.१४॥
ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ॥ ४.१.१५॥
ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ ४.१.१६॥
ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ ४.१.१७॥
ॐ यदेव विद्ययेति हि ॐ ॥ ४.१.१८॥
ॐ भागेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ॥ ४.१.१९॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य प्रथमः पादः समाप्तः

ॐ वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॐ ॥ ४.२.१॥
ॐ अत एव च सर्वाण्यनु ॐ ॥ ४.२.२॥
ॐ तन्मनः प्राण उत्तरात् ॐ ॥ ४.२.३॥
ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ ४.२.४॥
ॐ भूतेषु तच्छ्रुतेः ॐ ॥ ४.२.५॥
ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ ४.२.६॥
ॐ समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ ४.२.७॥
ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ ४.२.८॥
ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ ॥ ४.२.९॥
ॐ नोपमर्देनातः ॐ ॥ ४.२.१०॥
ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ ४.२.११॥
ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ ४.२.१२॥
ॐ स्पष्टो ह्येकेषाम् ॐ ॥ ४.२.१३॥
ॐ स्मर्यते च ॐ ॥ ४.२.१४॥
ॐ तानि परे तथा ह्याह ॐ ॥ ४.२.१५॥
ॐ अविभागो वचनात् ॐ ॥ ४.२.१६॥
ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः
शताधिकया ॐ ॥ ४.२.१७॥
ॐ रश्म्यनुसारी ॐ ॥ ४.२.१८॥
ॐ निशि नेति चेन्न संभन्धात् ॐ ॥ ४.२.१९॥
ॐ यावद्देहभावित्वाद्दर्शयति च ॐ ॥ ४.२.२०॥
ॐ अतश्चायनेऽपि दक्षिणे ॐ ॥ ४.२.२१॥
ॐ योगिनः प्रति स्मर्यते स्मार्ते चैते ॐ ॥ ४.२.२२॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः


ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ ४.३.१॥
ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ ४.३.२॥
ॐ तटितोऽधि वरुणः संबन्धात् ॐ ॥ ४.३.३॥
ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ ४.३.४॥
ॐ उभयव्यामोहात्तत्सिद्धेः ॐ ॥ ४.३.५॥
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ ४.३.६॥
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ॥ ४.३.७॥
ॐ विशेषितत्वाच्च ॐ ॥ ४.३.८॥
ॐ सामीप्यात्तु तद्व्यपदेशः ॐ ॥ ४.३.९॥
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ॥ ४.३.१०॥
ॐ स्मृतेश्च ॐ ॥ ४.३.११॥
ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ ४.३.१२॥
ॐ दर्शनाच्च ॐ ॥ ४.३.१३॥
ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ ४.३.१४॥
ॐ अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च
दोषात् तत्क्रतुश्च ॐ ॥ ४.३.१५॥
ॐ विशेषं च दर्शयति ॐ ॥ ४.३.१६॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य तृतीयः पादः समाप्तः

ॐ सम्पद्याविहाय स्वेनशब्दात् ॐ ॥ ४.४.१॥
ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ ४.४.२॥
ॐ आत्मा प्रकरणात् ॐ ॥ ४.४.३॥
ॐ अविभागेन दृष्टत्वात् ॐ ॥ ४.४.४॥
ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ ४.४.५॥
ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥ ४.४.६॥
ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ॥ ४.४.७॥
ॐ सङ्कल्पादेव च तच्छ्रुतेः ॐ ॥ ४.४.८॥
ॐ अत एव चानन्याधिपतिः ॐ ॥ ४.४.९॥
ॐ अभावं बादरिराह ह्येवम् ॐ ॥ ४.४.१०॥
ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ ४.४.११॥
ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ ४.४.१२॥
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ ४.४.१३॥
ॐ भावे जाग्रद्वत् ॐ ॥ ४.४.१४॥
ॐ प्रदीपवदावेशः तथा हि दर्शयति ॐ ॥ ४.४.१५॥
ॐ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ॥ ४.४.१६॥
ॐ जगद्व्यापारवर्जम् ॐ ॥ ४.४.१७॥
ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ ४.४.१८॥
ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥ ४.४.१९॥
ॐ विकारावर्ति च तथा हि दर्शयति ॐ ॥ ४.४.२०॥
ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ ४.४.२१॥
ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ ४.४.२२॥
ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥ ४.४.२३॥
इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति चतुर्थोऽध्यायः॥

error: Content is protected !!