Day: July 5, 2021

एकाक्षरोपनिषत्

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ ॐ सह नाववतु सह नौ भुनक्तु ।सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐएकाक्षरं त्वक्षरेऽत्रास्ति सोमेसुषुम्नायां चेह दृढी…

मनुस्मृति अध्याय १२

चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः ।कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ १२.१॥ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।अस्य सर्वस्य श‍ृणुत कर्मयोगस्य निर्णयम् ॥ १२.२॥ शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् ।कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥…

error: Content is protected !!