Month: July 2021

अध्यात्मरामायणे अयोध्याकाण्डम्

॥ प्रथमः सर्गः ॥ एकदा सुखमासीनं रामं स्वान्तःपुराजिरे ।सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम् ॥ १॥ नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् ।सीतया रत्नदण्डेन चामरेणाथ वीजितम् ॥ २॥ विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् ।नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥ ३॥ शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः…

भगवती गंगा अवतरण की कथा

गंगा, जाह्नवी और भागीरथी कहलानी वाली ‘गंगा नदी’ भारत की सबसे महत्वपूर्ण नदियों में से एक है। यह मात्र एक जल स्रोत नहीं है, बल्कि भारतीय मान्यताओं में यह नदी…

भाषाभ्यासे संस्कृतस्य महत्वम् –

संस्कृत भाषा अस्माकं प्राचीनतमा भाषा अस्ति संस्कृत भारतीय उपमहादीपस्य भाषास्ति l संस्कृतं एकं हिन्दार्य भाषास्ति l संस्‍कृतभाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतमा भाषास्ति। संस्‍कृतभाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते। संस्‍कृतभाषैव…

शिखा सूत्र का वैदिक महत्व

सिर के ऊपरी भाग को ब्रह्मांड कहा गया है और सामने के भाग को कपाल प्रदेश। कपाल प्रदेश का विस्तार ब्रह्मांड के आधे भाग तक है। दोनों की सीमा पर…

अध्यात्मरामायणमाहात्म्यम् ब्रह्माण्डपुराणे

रामं विश्वमयं वन्दे रामं वन्दे रघूद्वहम् ।रामं विप्रवरं वन्दे रामं श्यामाग्रजं भजे ॥ यस्य वागंशुतश्च्युतं रम्यं रामायणामृतम् ।शैलजासेवितं वन्दे तं शिवं सोमरूपिणम् ॥ सच्चिदानन्दसन्दोहं भक्तिभूतिविभूषणम् ।पूर्णानन्दमहं वन्दे सद्गुरुं शङ्करं स्वयम्…

पुरुष सूक्त

पुरुष सूक्त का आध्यात्मिक तथा दार्शनिक दृष्टि से बड़ा महत्व बताया गया है। पुरुष सूक्त के द्वारा बताया गया है कि उस परम ब्रह्म परमात्मा(विराट पुरुष) के द्वारा इस सृष्टि…

श्रीगौराङ्गप्रत्यङ्गवर्णनाख्यस्तवराजः

अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्ग-वर्णनं प्रभोः ।त्रि-कालं पठनाद्-एव प्रेम-भक्तिं लभेन्नरः ॥ १॥ कश्चिच्छ्री-कृष्ण-चैतन्य-स्मरणाकुल-मानसः ।पुलकावचिताङ्गोऽपि सकम्पाश्रु-विलोचनः ॥ २॥ कथञ्चित् स्थैर्यमालम्ब्य प्रणम्य गुरुमादरात् ।स्तोतुमारब्धवान्भक्त्या द्विज-चन्द्रं महाप्रभुम् ॥ ३॥ तप्त-हेम-द्युतिं वन्दे कलि-कृष्णं जगद्गुरुम् ।चारु-दीर्घ-तनुं…

कोरोनाख्य महासंक्रामक रोग निवृत्तये श्रीहरिनृसिंह स्तुतिः।

कोरोनाख्यमहारोगं महामारी स्वरूपिणम्।अस्यविषाक्तपरमाणून्क्षिप्रं शाम्यन्तु हेहरिः।।कोरोनाद्यानिरोगाणि देशेतिष्ठन्ति मामके।तेषांविषाक्तपरमाणून् क्षिप्रं शाम्यन्तु हेहरिः।।नृसिंहो ! नरशार्दूलः भगवान् कमलापतिः।आधिव्याधि महारोगान्प्रशाम्यन्तु कृपांकुरु।।उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।नृसिंहं भीषणं भद्रं मृत्युर्मृत्युःनमाम्यहम्।।उग्रं वीरं महावाहो नृसिंहो ! अरिसूदनः।प्रशाम्यन्तु सर्वरोगाणुःदहत्यग्निरिवेन्धनम्।।समुत्पन्नं महरोगं…

महामारी निवारणार्थ त्रिपुरारी वन्दना।

हे त्रिपुरारी त्याग समाधि,बुला रही है प्रजा दुखारी।आशुतोष हे औघण दानी,कृपा करो प्रभु अंतर्यामी ।। फैली बहुत बडी बीमारी,मरती सब संतान तुम्हारी।फैल रहा विष धरा दुखारी,जागो मृत्युञ्जय त्रिपुरारी।। मङ्गल भवन…

आज शनैश्चरी अमावस्या विशेष

शनिवार के अमावस्या के दिन श्री शनिदेव की आराधना करने से समस्त मनोकामनाएं पूर्ण होती हैं। इस वर्ष 10 जुलाई 2021 को शनिवार के दिन शनि अमावस्या मनाई जाएगी, यह…

error: Content is protected !!