Month: June 2021

काशीपञ्चकम्

उपजानि छन्द –मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १॥ यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २॥ इन्द्रवज्रा छन्द –कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः…

कामनापञ्चकम्

योऽत्रावतीर्य शकलीकृतदैत्यकीर्त-इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः ।तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिःसीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥ब्राह्मी मृतेत्यविदुषामपलापमेतत्सोढुं न चाऽर्हति मनो मम निःसहायम् ।वाच्छाम्यनुप्लवमतो भवतः सकाशा-च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥देशद्विषोऽभिभवितुं किल राष्ट्रभाषाश्रीभारतेऽमरगिरं विहितुं खरारे ।याचामहेऽनवरतं दृढसङ्घशक्तिंनूनं त्वया रघुवरेण…

एकश्लोकी

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकंस्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शनेकिं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा ॥ एकश्लोकी दुर्गाॐ दुर्गायै नमः ।या…

ऐतरेयोपनिषत्

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतुतद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥॥ ॐ शान्तिः शान्तिः शान्तिः॥…

कठरुद्रोपनिषत्

परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः ।तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ देवा ह वै…

error: Content is protected !!