Day: June 5, 2021

मनुस्मृति-अध्याय ६

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।वने वसेत्तु नियतो यथावद्विजितैन्द्रियः ॥ ६.१॥ गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ६.२॥ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव…

ध्रुवसूक्तम्

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १०.१७३.०१इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ १०.१७३.०२इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑…

॥ अपरा एकादशी माहात्म्य ॥

श्रीयुधिष्ठिर बोले – हे भगवान जेष्ठ मास की कृष्णपक्ष की एकादशी का नाम तथा महत्तम में क्या है ? सो कृपा करके कहिये। श्री कृष्ण भगवान बोले – हे राजन…

सूर्यसूक्तम्

आङ्गिरसः कुत्स ऋषिः, सूर्योदेवता, निचृत् त्रिष्तुप् (१,२,६) ,विराट् त्रिष्टुप् (३), त्रिष्टुप्छन्दः (४,५), धैवतः स्वरः । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १.११५.०१सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒…

error: Content is protected !!