Day: June 3, 2021

श्रीगणपति तोटकपञ्चकस्तुतिः

प्रणवःप्रभशोभित शान्ततनोशिवपार्वतिलालित बालतनो ।वरमोदकहस्त मनोज्ञतनोवहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधेपरमार्थविबोधकसत्त्वनिधे ।श्रुतिवन्दितचित्परतत्त्वनिधेशरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरोअवबोध निसर्ग सुजूर्णिमयम् ।परितुष्य पदाम्बुरुहं भवतांदयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह…

श्रीमद् शङ्कराचार्यकृत कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ १॥मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ २॥स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः ।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः…

श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णापञ्चकस्तोत्रम्

कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षीसाक्षीभूता नतानां निखिलमलहरा या हरानन्तमूर्तिः ।जूर्तिघ्नी भीतिनिघ्नी सकलहितरता तारतम्यव्यतीताऽ-तीतावाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा ॥ १॥कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्योषा वेषा सुषुमवपुषा भासमाना समाना ।मानातीतापि भजतां दृश्यतां याति मातामाता…

काशीपञ्चकम्

उपजानि छन्द –मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १॥ यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २॥ इन्द्रवज्रा छन्द –कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः…

कामनापञ्चकम्

योऽत्रावतीर्य शकलीकृतदैत्यकीर्त-इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः ।तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिःसीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥ब्राह्मी मृतेत्यविदुषामपलापमेतत्सोढुं न चाऽर्हति मनो मम निःसहायम् ।वाच्छाम्यनुप्लवमतो भवतः सकाशा-च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥देशद्विषोऽभिभवितुं किल राष्ट्रभाषाश्रीभारतेऽमरगिरं विहितुं खरारे ।याचामहेऽनवरतं दृढसङ्घशक्तिंनूनं त्वया रघुवरेण…

error: Content is protected !!