Month: June 2021

मनुस्मृति-अध्याय १०

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ १०.१॥ सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान् यथाविधि ।प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ १०.२॥ वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३॥…

महा लक्ष्म्यष्टकम्

इंद्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥ नमस्ते गरुडारूढे कोलासुर भयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥ सर्वज्ञे सर्ववरदे सर्व…

अच्युतस्याष्टकम् : अच्युतं केशवं रामनारायणम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥२॥विष्णवे जिष्णवे शाङ्खिने चक्रिणेरुक्मिणिरागिणे जानकीजानये ।बल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥३॥कृष्ण…

मनुस्मृति – अध्याय ९

पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । धर्म्येसंयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१॥ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२॥ पिता रक्षति कौमारे…

मनुस्मृति-अध्याय ८

व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ ८.१॥ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ ८.२॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३॥…

प्रस्थानत्रयी – परिचय

उपनिषद, गीता और वेदान्त दर्शन(ब्रम्हसूत्र) इन्हें हमारे सनातन धर्म में प्रस्थानत्रयी के नाम से जाना जाता है ।जीव,जगत और ईश्र्वर का प्रतिपादन कर आत्मतत्व के सिद्धान्त की स्थापना इनका मुख्य…

साल का पहला सूर्य ग्रहण 10 जून 2021 गुरुवार को लगने जा रहा है।

यह ग्रहण ज्येष्ठ महीने की कृष्ण पक्ष की अमावस्या तिथि को लग रहा है और इस दिन शनि जयंती भी है इसलिए इस बार सूर्य ग्रहण कई मामलों में खास…

वटसावित्री व्रत(अमावस्या पक्ष)

मुहूर्त:-अमावस्या तिथि आरंभ:- 9 जून- 1:57 pmअमावस्या तिथि समाप्त:-10 जून- 4:20 pm व्रत 10 जून 2021 को मन जाएगा। वट सावित्री व्रत हिन्दू धर्म का महत्वपूर्ण व्रत है। इस व्रत…

॥ अद्वैतरसमञ्जरी ॥

।।श्री गणेशाय नमः ॥ अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव-स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥ (१)स्वभक्तलोकानुजिधृक्षयैवया       समस्तलोकानुगता विराजते ।अकादिरूपेण शुकादिवन्दितां       नमामि तं श्रीललितां स्वदेवताम् ॥ (२)गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता-       नरपरपरमैक्यज्ञापनायभ्युपेत्य ।परिलसतिपरस्तान्मोहजालान्महोय-       त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥ (३)वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं      …

error: Content is protected !!