Day: May 26, 2021

मनु स्मृति – अध्याय २

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता ।काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः…

मनुस्मृति अध्याय -३

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ ३.१॥ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२॥ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं…

वास्तुसूक्तम्

ऋग्वेदसंहितायां सप्तमं मण्डलं, ७.५४;१-३, ७.५५;१,ऋग्वेदसंहितायां अष्टमं मण्डलं, ८.०१७.१४। वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ७.०५४.०१वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒…

मन्युसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, ८३ त्र्यशीतितमं सूक्तम्,ऋषिः मन्युस्तापसः, देवता मन्युः, छन्दः १ विराड्जगती, २ त्रिष्टुप्,३, ६ विराट्त्रिष्टुप्, ४ पादनिचृत्त्रिष्टुप्, ५, ७ निचृत्त्रिष्टुप्,स्वरः १ निषादः, २-७ धैवतः ॥ ऋग्वेदसंहितायां दशमं मण्डलं, ८४…

error: Content is protected !!