Day: May 24, 2021

ब्रह्मणा कृता पराम्बिकायाः स्तुतिः

(देवीभागवततः)ब्रह्मोवाच ।देवि त्वमस्य जगतः किल कारणं हिज्ञातं मया सकलवेदवचोभिरम्ब ।यद्विष्णुरप्यखिललोकविवेककर्तानिद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७॥ को वेद ते जननि मोहविलासलीलांमूढोऽस्म्यहं हरिरयं विवशश्च शेते ।ईदृक्तया सकलभूतमनोनिवासेविद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८॥ साङ्ख्या…

हिरण्यगर्भसूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, एकविंशत्युत्तरशततमं सूक्तम् ।ऋषिः हिरण्यग्रभः प्रजापतिपत्यः, देवता कः (प्रजापति),छन्दः १, ३, ६, ८, ९ त्रिष्टुप्, २, ५ निचृत्त्रिष्टुप्, ४, १० विराट्त्रिष्टुप्,७ स्वराट्त्रिष्टुप्, स्वरः धैवतः ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑…

error: Content is protected !!