Month: November 2020

दिवाली पर्व 2020 की शुभकामनाएँ

दिपावली पूजन मुहूर्त –अमावस्या तिथि प्रारम्भ: 14 नबंवर 2020 दोपहर 01 बजकर 49 मिनटअमावस्या तिथि समाप्त: 15 नवम्बर 2020 दिन में सुबह 11 बजकर 32 मिनट तकलक्ष्मी पूजा मुहूर्त:दिन में…

धनतेरस पर्व

धनतेरस दो शब्दों से मिलकर बना है। धन और तेरस जिसका अर्थ लगाया जाता है धन को 13 गुना करना। इसमें तेरस संस्कृति भाषा के त्रयोदस का हिंदी वर्जन है।…

दिवाली 2020 विशेष पांच त्योहारों का विवरण

12 तारीख वीरवार(गुरुवार)को प्रदोष काल तक द्वादशी है। उपरांत त्रयोदशी आरम्भ हो जाएगी। इसलिए धनतेरस वीरवार को पूरी रात्रि है। धनतेरस की पूजा, धनवन्त्री दिवस वीरवार को ही होगी। 13…

यज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामउदात्तश्चानुदात्तश्च स्वरितश्च तथैव चलक्षणं वर्णयिष्यामि दैवतं स्थानमेव च १शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यतेश्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् २नीचे सोमं विजानीयात्स्वरिते सविता भवेत्उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ३वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम्नीचं गौतममित्याहुर्गार्ग्यं च…

शुक्लयजुर्वेद काण्व शाखा अध्याय १६-२०

अथ षोडशोऽध्यायः अग्ने॑ जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।अधि॑ नो ब्रूहि सु॒मना॒ अहे॑ळस्तव॑ स्याम॒ शर्मस्त्रि॒वरू॑थ उद्भौ ॥१॥सह॑सा जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑तान्नुद जातवेदः ।अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ।षो॒ळ॒शी…

शुक्लयजुर्वेद काण्व शाखा अध्याय ११-१५

अथैकादशोऽध्यायः ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ ।वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्योवा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ ।सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥॥ये दे॒वा…

केनोपनिषद्

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।सर्वं ब्रह्मौपनिषदंमाऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।तदात्मनि निरते यउपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।ॐ शान्तिः शान्तिः शान्तिः ॥॥ अथ…

error: Content is protected !!