Month: October 2020

श्रीकालिकाष्टकम्

ध्यानम्गलदरक्तमुण्डावलीकण्ठमालामहाघोररावा सुदंष्ट्रा कराला।विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्।।१।। ये भगवती कालिका गले में रक्त टपकते हुए मुण्डसमूहों की माला पहने हुए हैं, ये अत्यन्त घोर शब्द कर रही हैं, इनकी दाढ़े हैं…

पातंजलयोगसूत्र: साधनपादः

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।। १ ।।समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।। २ ।।अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।।३ ।।अविद्या क्षेत्रं उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां ।। ४ ।।अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।। ५ ।।दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।। ६ ।।सुखानुशयी रागः ।। ७ ।।दुःखानुशयी द्वेषः…

शुक्लयजुर्वेद मध्यान्दिन संहिता: अध्याय ३६-४०

शुक्लयजुर्वेद मध्यान्दिन संहिता षट्त्रिंशोध्यायः हरिः ॐ ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒: प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒: श्रोत्रं॒ प्र प॑द्ये ।वागोज॑: स॒हौजो॒ मयि॑ प्राणापा॒नौ ।। १ ।।यन्मे॑ छि॒द्रं…

शारदीय नवरात्र २०२० : जाने किस दिन किस देवी की पूजा करें

17 अक्टूबर (शनिवार) प्रतिपदा घट स्थापन एव माँ शैलपुत्री पूजा 18 अक्टूबर (रविवार) द्वितीया माँ ब्रह्मचारिणी पूजा 19 अक्टूबर (सोमवार) तृतीया माँ चंद्रघंटा पूजा 20 अक्टूबर (मंगलवार) चतुर्थी माँ कुष्मांडा…

शुक्लयजुर्वेद माध्यन्दिन संहिता: अध्याय ३१- ३५

शुक्लयजुर्वेद माध्यन्दिन संहिता एकत्रिंशोध्यायः हरिः ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।स भूमि॑ᳪ स॒र्वत॑ स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒॒लम् ।। १ ।।पुरु॑ष ए॒वेदᳪ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। २ ।।ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः…

error: Content is protected !!