Month: October 2020

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥

॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥ ॐ विश्‍वेश्‍वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥ ब्रह्मोवाचत्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।त्वमेव…

॥ अथ कीलकम् ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्‍चण्डिकायै मार्कण्डेय उवाचॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥ न…

॥ अथ वेदोक्त रात्रिसूक्तम् ॥

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वाभारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।विश्‍वा अधि श्रियोऽधित॥1॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।ज्योतिषा बाधते तमः॥2॥ निरु स्वसारमस्कृतोषसं देव्यायती।अपेदु हासते तमः॥3॥ सा नो अद्य…

देवी अर्गलास्तोत्रम्

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी।दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते।।१।। जय त्वं देवी चामुण्डे जय भूतार्तिहारिणीजय सर्वगते देवी कालरात्रि नमोSस्तु ते।।२।। मधुकैटभविद्रावि विधातृवरदे नमः ।रूपं देहि जयं…

श्रीगौरीगिरीशकल्याणस्तवः

(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदाभक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधीकल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥ अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौचन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनीकल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौसामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ…

॥ श्रीदेव्यथर्वशीर्षम् ॥

ॐ सर्वे वै देवा देवीमुपतस्थुःकासि त्वं महादेवीति॥1॥साब्रवीत् – अहं ब्रह्मस्वरूपिणी। मत्तःप्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये।अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं जगत्॥3॥वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम्।अधश्‍चोर्ध्वं च तिर्यक्चाहम्॥4॥अहं रुद्रेभिर्वसुभिश्‍चरामि।अहमादित्यैरुत विश्‍वदेवैः।अहं मित्रावरुणावुभौ बिभर्मि।अहमिन्द्राग्नी अहमश्‍विनावुभौ॥5॥अहं…

॥ कलश स्थापनम् ॥

कलश पर रोली से स्वस्तिक का चिह्न बनाकर गले में मोली बाँधकर कलश को एक और रख लें। कलश स्थापित करने वाली भूमि अथवा पाटे पर कुङ्कुम या रोली से…

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।शिवपूजां करिष्यामि ऐकबिल्वं शिवार्पणम् ॥ २॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।शुद्ध्यन्ति सर्वपापेभ्यो एकबिल्वं शिवार्पणम्…

श्रीरामचंद्राष्टकम्

चिदाकारो धाता परमसुखद: पावनतनु-र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।सदा सेव्य: पूर्णो जनकतनयांग: सुरगुरूरमानाथो रामो रमतु मम चित्ते तु सततम्।।१।। मुकुन्दो गोविन्दो जनकतनयालालितपद:पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।गिरातीतोSगम्यो विमलधिषणैर्वेदवचसारमानाथो रामो रमतु मम चित्ते तु सततम्।।२।। धराधीशोSधीश: सुरनरवराणां रघुपति:किरीटी केयूरी…

श्रीकृष्ण भगवान की आरती

ॐ जय श्री कृष्ण हरे,प्रभु जय श्री कृष्ण हरे।भक्तन के दुख सारे पल में दूर करे।।।।ॐ जय श्री कृष्ण हरे।।परमानंद मुरारी मोहन गिरधारी।जय रास बिहारी जय जय गिरधारी।।।।ॐजय श्री कृष्ण…

error: Content is protected !!