Month: October 2020

श्रीदुर्गासप्तशती – चतुर्थोध्यायः

इन्द्रादि देवताओं द्वारा देवी की स्तुति॥ ध्यानम् ॥ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखांशड्‌खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तींध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥ “ॐ” ऋषिरुवाच*॥1॥शक्रादयः सुरगणा निहतेऽतिवीर्येतस्मिन्दुरात्मनि सुरारिबले च…

श्रीदुर्गासप्तशती – त्रयोदशोऽध्यायः

सुरथ और वैश्य को देवी का वरदान ॥ ध्यानम् ॥ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे॥ “ॐ” ऋषिरुवाच॥1॥एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥2॥ विद्या तथैव क्रियते भगवद्विष्णुमायया।तया त्वमेष…

श्रीदुर्गासप्तशती – एकादशोऽध्यायः

देवताओं द्वारा देवी की सतुति तथा देवी द्वारा देवताओं को वरदान ॥ ध्यानम् ॥ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्‌गकुचां नयनत्रययुक्ताम्।स्मेरमुखीं वरदाङ्‌कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥ ॐ” ऋषिरुवाच॥1॥देव्या हते तत्र महासुरेन्द्रेसेन्द्राः सुरा वह्निपुरोगमास्ताम्।कात्यायनीं तुष्टुवुरिष्टलाभाद्विकाशिवक्त्राब्जविकाशिताशाः॥2॥ देवि प्रपन्नार्तिहरे…

श्रीदुर्गासप्तशती – दशमोऽध्यायः

शुम्भ-वध ॥ ध्यानम् ॥ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्।रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपांकामेश्‍वरीं हृदि भजामि धृतेन्दुलेखाम्॥ ॐ” ऋषिरुवाच॥1॥निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम्।हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥ बलावलेपाद्दुष्टे* त्वं मा दुर्गे गर्वमावह।अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥ देव्युवाच॥4॥एकैवाहं…

श्रीदुर्गासप्तशती – नवमोऽध्यायः

निशुम्भ-वध ॥ ध्यानम् ॥ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ ॐ” राजोवाच॥1॥विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्‍चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्‍चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्‍चातिकोपनः॥3॥ ऋषिरुवाच॥4॥चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्‍च हतेष्वन्येषु…

श्रीदुर्गासप्तशती – अष्टमोऽध्यायः

रक्तबीज-वध ॥ ध्यानम् ॥ॐ अरुणां करुणातरङ्‌गिताक्षींधृतपाशाङ्‌कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये भवानीम्॥ ॐ” ऋषिरुवाच॥1॥चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्‍वरः॥2॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।कम्बूनां…

श्रीदुर्गासप्तशती – तृतियोध्यायः

॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥सेनापतियोंसहित महिषासुर का वध॥ ध्यानम् ॥ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥निहन्यमानं तत्सैन्यमवलोक्य महासुरः।सेनानीश्‍चिक्षुरः कोपाद्ययौ योद्‍धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः।यथा मेरुगिरेः…

श्रीदुर्गासप्तशती – द्वितीयोध्यायः

देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ॐ…

श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,महाकाली देवता, गायत्री छन्दः,नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,ऋग्वेदः…

अपनी न्याय से शिव को भी प्रसन्न किया शनिदेव ने

पौराणिक कथा के अनुसार एक समय शनि देव भगवान शंकर के धाम हिमालय पहुंचे। उन्होंने अपने गुरुदेव भगवान शंकर को प्रणाम कर उनसे आग्रह किया,” हे प्रभु! मैं कल आपकी…

error: Content is protected !!