Day: October 27, 2020

शुक्लयजुर्वेद काण्व शाखा अध्याय ६-१०

अथ षष्ठोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा…

शौचाचार

   शौचाचार ( मल-मूत्र त्याग ) शौच का अर्थ है पवित्रता। शौच दो प्रकार का होता है, बाह्य शौच एवं आभ्यन्तर शौच। बाह्य शौच-मिट्टी, साबुन, जल आदि द्वारा शरीर के अंगों…

error: Content is protected !!