Day: October 19, 2020

अथ प्राधानिकं रहस्यम्

॥ विनियोगः ॥ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः,महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाचभगवन्नवतारा मे चण्डिकायास्त्वयोदिताः।एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज।विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरूवाचइदं रहस्यं परममनाख्येयं प्रचक्षते।भक्तोऽसीति न…

अच्युताष्टकम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरमं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे।।2।। विष्णवे जिष्णवे शंखिने चक्रिणेरुक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:।।3।। कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।अच्युतानन्त…

error: Content is protected !!