Day: October 16, 2020

उत्तरकाण्ड

श्री गणेशाय नमःश्रीजानकीवल्लभो विजयतेश्रीरामचरितमानससप्तम सोपान(उत्तरकाण्ड)श्लोककेकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नंशोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम्।पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानंनौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम्।।1।।कोसलेन्द्रपदकञ्जमञ्जुलौ कोमलावजमहेशवन्दितौ।जानकीकरसरोजलालितौ चिन्तकस्य मनभृङ्गसड्गिनौ।।2।।कुन्दइन्दुदरगौरसुन्दरं अम्बिकापतिमभीष्टसिद्धिदम्।कारुणीककलकञ्जलोचनं नौमि शंकरमनंगमोचनम्।।3।।दो0-रहा एक दिन अवधि कर अति आरत पुर…

उपसंहारः

इस प्रकार सप्तशती का पाठ पूरा होने पर पहले नवार्णजप करके फिर देवीसूक्त के पाठ का विधान है; अतः यहाँ भी नवार्ण-विधि उद्धृत की जाती है। सब कार्य पहले की…

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्

ईश्‍वर उवाचशतनाम प्रवक्ष्यामि श्रृणुष्व कमलानने।यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती॥1॥ ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी॥2॥ पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः॥3॥ सर्वमन्त्रमयी…

error: Content is protected !!